________________
दसका
णिजु- महंत । पुणो इति विसेसणे, रुप्पतलिकातिसु वा । जे पढंति-"कोंड-कोसेसु वा” तत्थ कोंडगं तिचु-१५ तिलपीलणगं, कोसो सरावाती। एतेसु मुंजति असणपाणाति जति ततो आयारात् परिभस्सति धम्मणिजुयं || परिपडति ॥५०॥ कंसपत्तातिपरिभोगे असंजमोवदरिसणत्थं भण्णति
स्थकाम२९६. सीतोदगसमारंभे मत्तधोवणछड्डणे।
ज्झयणं लियसुत्तं
जाणि छण्णंति भूताणि सो तत्थ दिट्ठो असंजमो ॥ ५१ ॥ ॥१५३॥
२९६. सीतोदगसमारंभे० सिलोगो । सीतं उदगं सीतोदगं असत्थपरिणतं, 'एते उदएण न करेंति' | ' २० ति संजतेसु समुद्दिद्वेसु पक्खालणत्थमुदगं समारमंति, तम्मी सीतोदगसमारंभे । मत्तं भायणं तम्मि धोये २०
धोवणछड्डणे सति, जाणीति छण्णमाणुद्देसो, छण्णंति "क्षणु हिंसायामिति" हिंसिर्जति भूताणीति जीवा, सो इति निद्देसवयणं, छणणसंभवो-पुढविक्कायो जत्थ छड्डिजति, आऊ जेण धोव्वति, तेऊ चुलिमादि सण्णिकरिसे, वाऊ तत्थेव वेगेण वावडंतस्स, वणस्सति हरिताति, तसा पूतरग-पिपीलिकादि । एवं संभवतो सो तत्थ दिहो केवलनाणेण भगवता, अधवा दिट्ट इति उवदेसितो, पच्चक्ख इति वा दिट्टो असंजमो अजयणा ॥५१॥
एतं दुगुंछापत्तियं । इदं पुण विणा वि दुगुंछाए२९७. पच्छेकम्मं पुरेकम्मं सिया तत्थ ण कप्पई। एतदट्ठ ण भुंजंति णिग्गंथा गिहिभायणे ॥ ५२ ॥
॥१५३॥
१ धोयण खं २ अचू० वृद्ध० विना ॥ २ भूयाई दिटो तत्थ असं खं १-२-३-४ जे. शु० । भूयाई सोऽस्थ दिट्ठो असं हाटी। भूयाई एसो दिट्टो असं वृद्ध०॥ ३ पच्छाकम्मं जे. अचू० विना ॥ ४ एयमटुं अचू० विना ॥
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org