________________
२९३. जे णियागं ममायं० सिलोगो । णियाग-कीय-मुद्देसिया[-ऽऽहडा]णि जधा खुड्डिया यारए [ सुत्तं १८ पत्रं ६० ] । जे ताणि ममायंति ममीकरेंति गेण्हंति वहं ते अणुजाणंति अणुमोतंति इति || वुत्तं एवं महेसिणा तित्थगरेण ॥ ४८ ॥ जम्हा वहदोसदूसियमिदं
२९४. तम्हा असण-पाणाती कीयमुद्देसियाऽऽहडं ।
वजयंति ठितप्पाणो निग्गथा धम्मजीविणो ॥ ४९ ॥ २९४. तम्हा असण-पाणाती० सिलोगो । तम्हादिति पुब्बुद्दिढं वहदोस कारणीकरेति, एतेण है | कारणेण असण-पाणादि, आदिग्गहणं प्रकारवयणं, कीयमुद्देसियाऽऽहडं पुव्वभणितं वजयंति परिहरति ठितप्पाणो निग्गंथा धम्मजीविणो, ठियप्पाणो संजमे भगवतामुपदेसे वा, निग्गतगंथा निग्गंथा, धम्मजीविणो धम्माविरोहवित्तिणो॥४९॥ अकप्पपरिहरणमुपदिलु १ । गिहिभायणवजणत्थमिदं भण्णति२९५. कंसेसु कंसपातीसु कुंडमोएसु वा पुणो।
भुंजति असण-पाणाती आयारात् परिभस्सई ॥ ५० ॥ २९५. कंसेसु कंसपाते?ती)सु० सिलोगो। कंसस्स विकारो कांसं, तेसु वट्टगातिसु लीलापाणेसु, कंसपाती कंसपात्री, ताण उपभोगो प्रायस इति विसेसग्गहणं। कुंडमोयं कच्छातिसु कुंडसंथियं कंसभायणमेव
१°पाणाइं खं १-२-४ जे० ॥ २ कंसपातेसु अचू० विना । “कंसपाएसु नाम कंसपत्तीओ भण्णति, जं वा किंचि अन्न तारिसं कसमयं तं कंसपाएण गहियं ति" इति वृद्धविवरणे ॥ ३ कोंडकोसेसु अचूपा० । कुंडकोसेसु वृपा० ॥ ४ जंतो| असण' अचू० वृद्ध० विना ॥ ५ आयारा परि अचू० विना ॥ ६"कुंडमोयो नाम हत्थिपदसंठियं तं कुंडमोयं । 'पुणो'सद्दो विसेसणे वति। किं विसेसयति ? जहा अन्नसु सुवन्नादिभायणेसु त्ति । अन्ने पुण एवं पढंति-'कुंड-कोसेसु वा पुणों तत्थ कुंडं पुढविमयं भवति, कोसग्गळ्ण सरावादीणि गहियाणि" इति वृद्धविवरणे ॥
द०का०३९
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org