________________
धम्म
स्थकामज्झयणं
२९१. जाणि चत्तारिऽभोज्जाइं इसिणाऽऽहारमाईणि । चिचु
ताइं तु विवेज्जेत्ता संजमं अणुपालए ॥ ४६ ॥ णिजुयं दसका
२९१. जाणि चत्तारिऽभोजाणि० सिलोगो । जाणीति वक्ष्यमाणउद्देसो, चत्तारि संखा, अभीलियसुत्
जाणि अकप्पिताणि, इसिणा साधुणा आहारमादीणि आहारो आदी जेसिं ताणि आहारादीणि । ताणि
तुसद्देण अणणुण्णातं सेज्जाती विवजेत्ता परिहरेत्ता सत्तरसविघं संजमं अणुपालए ॥ ४६॥ ॥१५२॥
समाणसत्थभणितमातिसद्देणातिकडं गतमेव भवति, जधा "भूवादयो धातवः" [पाणि० १ । ३ । ] इति । इमाणि पुण तहा ण सिद्धाणीति भण्णति
२९२. पिंडं सेजं च वत्थं च चउत्थं पादमेव य ।
__ अकप्पितं ण इच्छंति पडिग्गाहिंति कप्पितं ॥ ४७ ॥
२९२. पिंडं सेजं च वत्थं च० सिलोगो । पिंडो असणादि । सेज्जा आवसहो । वत्थं रयोहरणादि । २५ पादं पडिग्गहादि । एतं अकप्पितं ण इच्छंति । पडिग्गाहिंति सव्वेसणासुद्धं कप्पितं ॥४७॥
पिंडादीणमेव२९३. जे णियागं ममायंति कीयमुद्देसियाऽऽहडं ।
वहं ते अणुजाणंति इति वुत्तं महेसिणा ॥ ४८॥ १त्तारऽभों खं २॥२ ताई तु जे० ॥३ विवजेतो खं १-३ । विवर्जितो खं २ । विवजंतो शु० वृद्ध० ॥४ इच्छेज्जा पडिग्गाहेज कप्पियं अचू० विना ॥५ते समणु अचू० हाटी. विना ॥ ६इई जे० । इय खं ४ । इइ खं १-२-३ शु०॥
॥१५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org