SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ धम्म स्थकामज्झयणं २९१. जाणि चत्तारिऽभोज्जाइं इसिणाऽऽहारमाईणि । चिचु ताइं तु विवेज्जेत्ता संजमं अणुपालए ॥ ४६ ॥ णिजुयं दसका २९१. जाणि चत्तारिऽभोजाणि० सिलोगो । जाणीति वक्ष्यमाणउद्देसो, चत्तारि संखा, अभीलियसुत् जाणि अकप्पिताणि, इसिणा साधुणा आहारमादीणि आहारो आदी जेसिं ताणि आहारादीणि । ताणि तुसद्देण अणणुण्णातं सेज्जाती विवजेत्ता परिहरेत्ता सत्तरसविघं संजमं अणुपालए ॥ ४६॥ ॥१५२॥ समाणसत्थभणितमातिसद्देणातिकडं गतमेव भवति, जधा "भूवादयो धातवः" [पाणि० १ । ३ । ] इति । इमाणि पुण तहा ण सिद्धाणीति भण्णति २९२. पिंडं सेजं च वत्थं च चउत्थं पादमेव य । __ अकप्पितं ण इच्छंति पडिग्गाहिंति कप्पितं ॥ ४७ ॥ २९२. पिंडं सेजं च वत्थं च० सिलोगो । पिंडो असणादि । सेज्जा आवसहो । वत्थं रयोहरणादि । २५ पादं पडिग्गहादि । एतं अकप्पितं ण इच्छंति । पडिग्गाहिंति सव्वेसणासुद्धं कप्पितं ॥४७॥ पिंडादीणमेव२९३. जे णियागं ममायंति कीयमुद्देसियाऽऽहडं । वहं ते अणुजाणंति इति वुत्तं महेसिणा ॥ ४८॥ १त्तारऽभों खं २॥२ ताई तु जे० ॥३ विवजेतो खं १-३ । विवर्जितो खं २ । विवजंतो शु० वृद्ध० ॥४ इच्छेज्जा पडिग्गाहेज कप्पियं अचू० विना ॥५ते समणु अचू० हाटी. विना ॥ ६इई जे० । इय खं ४ । इइ खं १-२-३ शु०॥ ॥१५२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy