________________
विवरीयं, ण मोहममोहं, अमोहं पस्संति अमोहदंसिणो । बारसविहे तवे रता, सत्तरसविहे संजमे रता इति वट्टति । उज्जुभावो अज्जवं तम्मि वि रता इति । गुणे इति एतम्मि चेव संजमगुणे । ते एवं गुणसुत्थिता धुणंति पावाइं पुरेकडाई, धुणंति जीवातो विकप्पैति, पायंतीति पावाणि, अणंतभवोवातियाणि पुरेकडाई, तवसा गुत्ति-समितिसमवत्थिता णवाणि एत्ताहे उवणीयमाणाणि पावाणि ण ते करेंति, एवंगुणा भगवंतः ॥ ६७ ॥ दिरिसणभूतं रिसिसमुक्कित्तणं । अट्ठारसठाणफलनिगमणत्थं भण्णति
३१३. सतोवसंता अममा अकिंचणा, सविज्जविज्जाणुगता जसंसिणो । उडुप्पसण्णे विमले व चंदिमा, सिद्धिं विमाणाणि वै जंति ताइणो ॥ ६८ ॥ त्ति बेमि ॥
॥ धम्मत्थकामज्झयणं छटुं सम्मत्तं ॥
३१३. सतोवसंता० वृत्तम् । सव्वकालं सता, उवसंता अक्कोवणा, अममा लोभविरहिता, एवं राग-दोसविप्पमुक्का । अकिंचणा, किंचणं चतुव्विधं, नाम- दुवणातो गतातो, दव्वकिंचणं सुवण्णादि, भावे अण्णाण - अविरइ-मिच्छत्ताणि, तं जेसिं दव्व-भावकिंचणं णत्थि ते अकिंचणा । सविज्जविज्जाणुगता, ख इति अप्पा, विज्जा विण्णाणं, आत्मनि विद्या सविज्जा अज्झप्पविज्जा, विज्जागा ( ? गणातो [वि]सेसिज्जति, अज्झप्पविज्जा जा विज्जा ताए अणुगता सविज्जविज्ञाणुगता । जसो जेसिं ते जसंसिणो । ते
१ उवेंति खं १-३-४ शु० हाटी० वृद्ध० । वयंति खं २ जे० ॥ मुणेयव्वा । अट्ठाहियाप सट्ठीए संखिया परिसमत्ता ॥ खं ३ ॥ नामऽज्झयणं सम्मत्तं खं ४ ॥
Jain Education International
२ ति बेमि ॥ आयारकहा एसा महई गंथग्गओ ३ धम्मत्थकाम समत्ता जे० । धम्मत्थकाम
For Private & Personal Use Only
www.jainelibrary.org