SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ छटुं धम्मत्थकामज्झयणं णिज्जु-१९ विजापभावेण उडुप्पसण्णे विमले व चंदिमा, उडू छ, तेसु पसण्णो उडुप्पसण्णो, सो पुण सरदो, अहवा तिचु- उडू एव पसण्णो तम्मि विमले व चन्द्रमा चन्द्र इत्यर्थः, जंधा मेघ रतोविरहिते सरये अधिकं निम्मलो चंदो णिजुयं भवति, एवं अट्ठविधकम्ममलुम्मुक्का सिद्धिं परिणेव्वाणं गच्छंति, विमलभूतप्राया विमाणाणि उक्कोसेण दसका- अणुत्तरादीणि । एवं सिद्धिं वा विमाणाणि वा । वासदस्स रहस्सता पागते, जहालियसुत्तं हे जं व तं व आसिय ! जत्थ व तत्थ व सुहोवगतणिद्द! । ॥१५८॥ २० जेण व तेण व संतुट्ठ ! वीर ! मुणितो हु ते अप्पा ॥१॥ जंति गच्छंति ताइणो अट्ठारससु ठाणेसु ठिता । एस फलं मयं ॥ ६८॥ इति बेमि पूर्ववत् ॥ णयाणायम्मि गेण्हियव्वे० गाधा॥ सव्वेसिं पि० गाहा ॥ दो वि भणितातो ॥ धम्म-उत्थ-कामकधणा अद्वारसदोसवण्णणं विधिणा। एतेसु ठितस्स य फलमज्झयणस्सेस संखेवो ॥१॥ ॥ धम्मत्थकामपयविभागविवरणलेसो समत्तो॥६॥ ॥१५॥ १ऋतवः षट् ॥ २ यथा मे-रजोविरहिते शरदि॥ ३हस्खता प्राकृते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy