________________
छटुं
धम्मत्थकामज्झयणं
णिज्जु-१९ विजापभावेण उडुप्पसण्णे विमले व चंदिमा, उडू छ, तेसु पसण्णो उडुप्पसण्णो, सो पुण सरदो, अहवा तिचु- उडू एव पसण्णो तम्मि विमले व चन्द्रमा चन्द्र इत्यर्थः, जंधा मेघ रतोविरहिते सरये अधिकं निम्मलो चंदो णिजुयं भवति, एवं अट्ठविधकम्ममलुम्मुक्का सिद्धिं परिणेव्वाणं गच्छंति, विमलभूतप्राया विमाणाणि उक्कोसेण दसका- अणुत्तरादीणि । एवं सिद्धिं वा विमाणाणि वा । वासदस्स रहस्सता पागते, जहालियसुत्तं
हे जं व तं व आसिय ! जत्थ व तत्थ व सुहोवगतणिद्द! । ॥१५८॥ २०
जेण व तेण व संतुट्ठ ! वीर ! मुणितो हु ते अप्पा ॥१॥ जंति गच्छंति ताइणो अट्ठारससु ठाणेसु ठिता । एस फलं मयं ॥ ६८॥ इति बेमि पूर्ववत् ॥ णयाणायम्मि गेण्हियव्वे० गाधा॥ सव्वेसिं पि० गाहा ॥ दो वि भणितातो ॥
धम्म-उत्थ-कामकधणा अद्वारसदोसवण्णणं विधिणा। एतेसु ठितस्स य फलमज्झयणस्सेस संखेवो ॥१॥ ॥ धम्मत्थकामपयविभागविवरणलेसो समत्तो॥६॥
॥१५॥
१ऋतवः षट् ॥ २ यथा मे-रजोविरहिते शरदि॥ ३हस्खता प्राकृते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org