________________
७
[ सत्तमं वक्कसुद्धिअज्झयणं ] ॥ नमो सुयदेवयाए भगवतीए ॥
धम्मट्ठितस्साणुक्कमेण विदितायारवित्थरस्स परोवदेससामत्थोववण्णणमुपदिस्सति, सव्ववयणदोसपरिहरणत्थमणवज्जा वक्कसुद्धी, एतेणाणुक्कमेण आगतस्स वक्कसुद्धीअज्झयणस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिष्फण्णो से वक्कसुद्धी, अतो वक्कं निक्खिवितव्यं, सुद्धी निक्खिवितव्वा । पढमं वक्कं निक्खिप्पतिनिक्खेव तु चक्को वक्को दत्रं तु भासदवाई |
भावे भासासो तस्स यं एगट्टिया इणमो ॥ १ ॥ १७१ ॥
निक्खेवो तु चउक्को० गाधा । नाम-ठवणातो गतातो । दव्ववक्कं वक्कजोग्गा दव्वा । ताणि चैव वक्कभावपरिणामिताणि निगिरिज्जमाणाणि तं भावं भावयंतीति भाववक्कं । वक्कएगट्ठिताणि ॥ १ ॥ १७१ ॥ वक्कं वयणं च गिरा सरस्सती भारती य गो वाणी ।
भासा पण्णवणी देसणी य वैइजोग जोगे य ॥ २ ॥ १७२ ॥
वक्कं वयणं च गिरा० गांधा । वयियव्वं वक्कं । वयंति तेण अत्थमिति वयणं । णिगिरंति तामिति गिरा । सरो से अस्थि त्ति सरस्सती । अत्थभारं धरेतीति भारती । णिसिरिया लोगंतं गच्छतीति गो । वणयतीति वाणी । भासणेण भासा । पण्णविज्जति तीए इति पण्णवणी । अत्थनिद्दिसणे निद्देसणी । १५ जीवस्स वायाकम्मं वइजोगो । सुहा- ऽसुहजोयणं जोगो ॥ २ ॥ १७२ ॥ दव्वभासा पुण इमा—
१ उ वी० सा० हाटी० ॥ २ भारही सा० वृद्ध० ॥ ३ वयजोग सा० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org