SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ सत्तम णिजतिचु वकसुद्धिअज्झ यणं दव्वे तिविधा गहणे य णिसिरणे तह भवे पराघाते। भावे दव्वे य सुते चरित्तमाराहणी चेव ॥ ३ ॥ १७३ ॥ दारगाहा ॥ णिजुयं दवे तिविधा गहणे य णिसिरणे० गाधापुव्वद्धं । दव्वभासा तिविधा, तं०-गहणं णिसिरणं दसका पराघातो य । वइजोगपरिणतस्स अप्पणो गहणसमए भासादव्योपादाणं गहणं । तेसिं चेव उर-कंठ-सिर-जिब्भालियसुत्तं २० मूल तालु-णासिका-दसणोडेसु जहाथाणसम्मुच्छिताणं विसज्जणं निसिरणं । निसिटेहिं विघट्टिताणं तप्पाजोग्गाण ॥१५९॥ दव्वाण भासापरिणती पराघातो। एसा दव्वभासा । [भावभासा ] इमेण गाहापच्छद्धेण भण्णति-भावे दव्वे | |य सुते० अद्धगाधा। पेरावबोधायिकयाभिप्पायस्स सयमवधारितत्थस्स वेदणादिव परं गमं अप्पसवित्तिरूवं वयणपणिधाणं भावभासा। सा तिविधा, तं जधा-दव्वभावभासा सुतभावभासा चरित्तभावभासा। दव्वविभावणं दव्वभावभासा, जधा घडग्राहकघडविण्णाणं ॥३॥१७३॥ सा आराहणाति चतुविधा आराहणी यु दव्वे सच्चा मोसा विराहणी होति। सच्चामोसा मीसा असचमोसा य पडिसेधो ॥४॥ १७४ ॥ आराहणी यु. गाधा । जपत्थं दव्वं आराधेति दव्वाराधणी सच्चा । तब्विवरीया दव्वविराधणी | मोसा । तधा अण्णहा य पडिवायेति आराहणी-विराहणी सच्चामोसा । आराधण-विराधणविरहितं [पडिसे धनिमित्तं अत्थसमूहमसच्चामोसा ॥४॥ १७४ ॥ तं सच्चं दसविधं ॥१५९॥ १°संपुच्छिताणं मूलादर्शे ॥ २ परावबोधादिकृताभिप्रायस्य ॥ ३ उ खं० पु० वी० सा० हाटी ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy