SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ pol-80**** जणवत १ समुति २ 8वणा ३ णामे ४ रूवे ५ पडुच्चसच्चे ६ य। ववहार ७ भाव ८ जोगे ९ दसमे ओवम्मसच्चे १० य ॥५॥१७५॥ दारं । जणवत समुति. गाधा । भिण्णदेसिभासेसु जणवदेसु एगम्मि अत्थे संदेण-वंजण-कुसण-जेमणाति भिण्णमत्थपञ्चायणसमत्थमविप्पडिवत्तिरूवेणेति जणवदसचं १। कुमुद-कुवलय-तामरसा-अरविन्दादीण समाणे पंकसंभवे गोपाल-बालातिसम्मतमरविंदं पंकजमिति समुतिसचं २। गणितोवतेसट्ठाणसंभवेण सयक्खनिक्खेवाति ट्ठवणासचं३। जीवेस्स अजीवस्स वा तदत्थसंबोधगं संविक्करण (? बोधगसन्निधिकरणेण) सच्चं इति नामसचं ४। अतग्गुणस्स तधारूवधारणं जधा उप्पट्टणपव्वतिस(? स्स) रूवसचं ५। समयपतिद्वितरूवं परापेक्खं, जधा अणामिगाए काणंगुलिं मज्झिमंगुलिं च प्रति दिग्धता हस्सता य एवमादि पडुच्चसचं ६। 'पव्वओ डज्झति, गलति भायण'मिति पव्वयत्थं तणं डज्झति ण पाधाणणिचयायि, भायणातो उदगं गलति, 'भवति एवं लोकव्ववहारो' त्ति ववहारसचं ७ । धाभिप्पायवदणंतरालावो-घडविवक्खया पडाभिधानं, भावो तहावत्थित इति भावसचं ८। परसंजोगेण तदभिलावो जधा-छत्रजोगेण छत्री, एवमाति जोगसचं ९। गुणेक्कदेसेण सारिक्खोववातणं-जहा चन्द्रमुही देवदत्ता इति ओवम्मसच्चं १०॥५॥१७॥ १ सम्मय २ खं० पु. वी. सा. हाटी० । सम्मुयि २ वृद्ध०॥ २ "तत्थ जणवयसच्चं नाम जहा एगम्मि चेव अभिधेये अत्थे अणेयाणं जणवयाणं विप्पडिवत्ती भवति, ण च तं असर्थ भवति, तं०-पुव्वदेसयाणं पुग्गलि ओदणो भण्णइ, लाड-मरहट्ठाणं कुरो, द्रविडाणां चोरो, अन्ध्राणां कनायु, एवमादि जणवयसच्चं भवति ।" इति वृद्धविवरणे ॥ ३ विन्दुघणसमाणे मूलादर्शे ॥ ४"ठवणासञ्चं नाम जहा अक्खं निक्खिवइ, एसो चेव मम समयो एवमादि ।" इति वृद्धविवरणे । “स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु, यथा-माषकोऽयम् , कार्षापणोऽयम्, शतमिदम्, सहस्रमिदमिति ।" इति हारि० वृत्तौ। गणितोपदेशस्थानसम्भवेन शताक्षनिक्षेपादि स्थापनासत्यम् ॥ ५“नामसच्चं नाम जं जीवस्स अजीवस्स वा 'सर्च' इति नाम कीरइ, जहा-सच्चो नाम कोइ साहू एवमादि ४ । रूवसचं णाम जो असाधु साहुरूवधारिणं दर्दु भणइ दीसइ वा ५।" इति वृद्धविवरणे ॥ ६ कनिष्ठिकाङ्गुलिमित्यर्थः ॥ ७ पाषाणनिचयादि ॥ ८ यथाभिप्रायवचनान्तरालापः ॥ oreof08-181-80% ero - colorffortoolice Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy