________________
॥१६॥
णिज्जुमोसा वि दसविधा, तं०
सत्तम तिचुकोघे १ माणे २ माया ३ लोभे ४ पेजे ५ तहेव दोसे ६ य।
वक्कसुणिजुयं
हास ७ भये ८ अक्खाइय ९ उवघाते णिस्सिता १० दसमा॥६॥१७६॥ दारं। १५ द्धिअज्झदसकाकोधे माणे० गाधा । जं कोधाभिभूतो विसंवातणाबुद्धीए किंचि सच्चेण परं पत्तियावेतो सच्चमसच्चं वा वदति
यणंलियसुत्तं
तस्स आसयविवत्तियो तं घुणकतक्खरपडिरूवगमिवाणक्खरसचं मुसा, जधा-कोति धीयाराती साधुणा पंथमापुच्छितो विसंवादेति, अवण्णं वा वदति, एवं माणातिविभासा, एसा कोधणिस्सिता १। जं अत्तुक्कोसेण अभूतमवि | पभूतं तवाति पगासेति एसा माणनिस्सिता २। मायाकारगचक्खुमोहणसगडगिलाणाति मायाणिस्सिता ३॥
वणिजातिकूडमाणं समयकरणं वा लोभणिस्सिता ४ । अतिपेम्मेण 'दासो धं तव' एवमादि चाडुकरणं |पेजनिस्सिता ५। पडिनिविट्ठस्स तित्थकरादीण वि अपवातकरणं दोसनिस्सिता ६। परिहासपुव्वं पिता वि ॥ एतारिसेण वाधिणा विणट्ठ इति हासनिस्सिता ७। भये णाणाविधचाडुवयणे पलवतीति भयनिस्सिता ८।। | अक्खाइयासु अप[चक्खवत्थुगतमणेगकुच्च( ? च्छ- )सोभावयणमुण्णीयते अक्खातियानिस्सिता ९ । अभक्खाणवयणमुपघातनिस्सिता १०॥६॥१७६॥ मोसा गता । सच्चामोसा इमा दसविधा, तं०
उप्पण्ण १ विगत २ मीसग ३ जीव ४ मजीवे ५ य जीवअज्जीवे ६।
तहणंतमीसिया ७खल परित्त ८ अद्धा ९य अद्धद्धा १०॥७॥१७७॥ दार।। उप्पण्ण विगत मीसग० गाधा । उदिस्स गामं णगरं वा दसण्हं दारगाणं जम्मं पगासेंतस्स ऊणेसु
॥१६॥ अधिएसु य एवमादि उप्पण्णमीसिया १। एवमेव मरणकधणे विगतमीसिया २। जम्मणस्स मरणस्स य
१पंथवापुच्छिओ मूलादर्शे ॥ २ दासोऽहं तव ॥ ३ अप्रत्यक्षवस्तुगतमनेककुत्स्य-शोभावचनमुन्नीयते ॥ ४ तहऽणंतमीसगा| | खलु परि पु० वी० सा. हाटी। तह मीसिया अर्णता परि वीसं० ॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org