________________
कतपरिमाणस्सोभयकधणे विसंवायणे य उप्पण्णविगतमिस्सिता ३। जीवंत-मतयसंख-संखणतायिरासिदरिसणे 'अहो ! जीवरासि' त्ति भणंतस्स 'जीवंतेसु सच्चं, मतेसु मोसं' ति जीवमीसिया ४। एत्थ चेव बहुसु मतेसु 'अहो ! अजीवरासि'त्ति भणंतस्स [ 'मतेसु सचं,] जीवंतेसु मुसा' इति अजीवमीसिया५। सव्वं मतममतं वा मीसमवधारेंतस्स रासी जीव[अ]ज्जीवमीसिया ६। मूलगाति अणंतकायं तस्सेव परिपंडुरपत्तेहिं अण्णेण वा वणस्सती| कायिएण मिस्सं दट्टण 'एस अणंतकायो' त्ति भणंतस्स अणंतमीसिया ७। तमेव समुक्खातमेत परिमिलाणममिलाणमझे रासीकतं 'परित्त' इति भणंतस्स परित्तमीसिया ८ । अद्धा कालो, सो दिवसो रायी वा, जो तं मिस्सीकरेति, परं तुरावेतो दिवसतो भणति-'उठेह, रत्ती जायति' एसा अद्धमीसिया ९। तस्सेव दिवसस्स | रातीए वा एगदेसो अद्धद्धा, तं पढमपोरिसिकाले तहेव तुरितं 'मज्झण्हीभूतं' ति भणंतस्स अद्धद्धमीसिया १०॥७॥१७७॥ असच्चमोसावसरो । सा दुवालसविधा, तं०-इमाहिं दोहिं गाहाहिं अणुगंतव्वा । तंजहा
आमंतणि १ आणमणी २ जायणि ३ तह पुच्छणी ४ य पण्णवणी ५। पञ्चक्खाणी भासा ६ भासा इच्छाणुलोमा य ७॥८॥१७८ ॥ अणभिग्गहिता भासा ८ भासा य अभिग्गहम्मि बोधव्वा ९।
संसयकरणी भासा १० बोकड ११ अव्वोकडा १२ चेव ॥९॥ १७९॥
आमंतणि आणमणी. गाहा । अणभिग्गहिता भासा० गाधा । हे देवदत्त ! इति १५ आमंतणी १। कजे परस्स पवत्तणं, जधा 'इमं करेध' त्ति आणमणी २। कस्सति वत्थुविसेसस्स 'देहि' | १५ | ति मग्गणं जायणी। अविण्णातस्स संदिद्धस्स वा अत्थस्स जाणणत्थं तदभियुत्तचोयणं पुच्छणी४।
१जीवन्मृतकशन-शङ्खनकादिराशिदर्शने ॥ २ समुत्खातमात्रम् ॥ ३ तुवावेंतो मूलादर्श ॥ ४ आणवणी पु० वी० सा०॥ ५ चोयड ११ अव्वोयडा पु० वी० सा• वृद्ध०॥
द०का०४१
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org