________________
%
सत्तम
णिजु- तिचु- | णिजुयं दसकालियसुतं
यणं
॥१६॥
विणेयस्सोवदेसो, जधा-"पाणवधातो नियत्ता भवंति दीहादया अरोगा य ।" [ एवमादि पण्णवणी ] ५॥ जातमाणस्स पडिसेधणं पञ्चक्खाणी ६। कजे पंडिवातितस्स 'तहा डिसधण पञ्चक्खाणी ६। कजे पडिवातितस्स 'तहा भवतु, ममावि पढममभिप्पेयं' ति इच्छा-10
वक्कसुणुलोमा ७। अत्थाणभिग्गहेण बालुम्मत्तप्पलाव-हसियायि अणभिग्गहिया ८। घडातिअत्थपडिवातणा- |द्धिअज्झ| भिग्गहेण अभिग्गहिता ९ । एका वाणी अणेगाभिधेया, सेंधवादिसद्द इव पुरिस-वत्थ-लवण-वाजिसु पवत्तमाणा संसयकरणी १० । घडातिलोगप्पसिद्धसद्दत्था वोकडा ११। अंतिगभीरसदत्था लल्लक्खरपयुत्ता य अविभावितत्था अन्वोकडा १२॥ ८॥१७८ ॥९॥१७९ ॥ उक्ता असच्चमोसा । पुणो
सवा वि य सा दुविधा पज्जत्ता खल तहा अपज्जत्ता।
पढमा दो पज्जत्ता उवरिल्ला दो अपज्जत्ता ॥१०॥ १८०॥ दारं । सव्वा वि य सा दुविधा० गाहा । चतुविधा एसा भासा दुविहा संभवति, तं०-पजत्तिगा अपजत्तिगा य । अत्थावधारणसमत्था पजत्तिगा, तव्विवक्खिया अपज्जत्तिगा। सच्चा मोसा य आराहणविराहणरूवेण पज्जत्तियाओ। उवरिल्ला दो अणवधारियाराहण-विराधणरूवातो त्ति अपज्जत्तियाओ॥१०॥ ॥१८०॥ एसा दव्वभावभासा । इमा सुतभावभासा
सुतधम्मे पुण तिविधा सच्चा मोसा असच्चमोसा य।
सम्मट्टिी तु सुते उवयुत्तो भासए सचं ॥११॥९८१ ॥ सुतधम्मे पुण तिविधा० अद्धगाधा । सुतं पदंतस्स तिविधा भासा संभवति-सच्चा मोसा असच्चमोसा । तत्थ सच्चाए इमं गाहापच्छद्धं-सम्मद्दिट्टी तु सुते उवयुत्तो भासए सच्चं ॥ ११ ॥ १८१॥
॥१६॥ १ दीर्घायुष्काः॥ २ याचमानस्य ॥ ३ प्रतिपादितस्य ॥ ४ अतिराभी मूलादर्श ॥ ५ उ सुओवउत्तो जं भासई सञ्चं पु० वी० । उ सुओवउत्तो सो भासई सच्चं खं० सा. हाटी० ॥ ६ सञ्चामोसाए इमं मूलादर्शे ॥
068
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org