SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ -coortoothachool 16/octok------| मोसा पुण सम्मदिट्टी तु सुतम्मि अणुवयुत्तो अहेतुगं चेव । जं भासति सा मोसा मिच्छादिट्ठी वि य तहेव ॥ १२ ॥ १८२॥ सम्मदिही तु सुतम्मि० गाधा । जया तु सम्मट्टिी सुते अणुवयुत्तो अहेतुं भासति तता ५ मोसा । तं जहा-तंतवो घडकारणं, वीरणा पडस्स, एवमादि सम्मद्दिविणो वि भवति मोसा । मिच्छादिट्ठी पुण पयत्थविवरीयावधारणेण उवयुत्तो अणुवउत्तो वा मोसं भासति ॥ १२॥ १८२॥ भवति तु असचमोसा सुतम्मि उवरिल्लए तिणाणम्मि। जं उवउत्तो भासति, एत्तो वोच्छं चरित्तम्मि ॥ १३ ॥ १८३ ॥ दारं । __ भवति तु असचमोसा. गाधा । सुतनाणमामंतणि-पण्णवणीमातिनिययमिति सुतणाणोवयुत्तस्स १० वायणाति असचामोसा, ओहि-मणपज्जव-केवलणाणिवयणं व, एस सुतभावभासा ॥ १३ ॥ १८३ ॥ चरित्तभावभासा पुण तं० पढम-बितिया चरित्ते भासा दो चेव होंति णायवा । सचरित्तस्स तु भासा सच्चा, मोसा तु इयरस्स ॥ १४॥ १८४ ॥ दारं। पढम-बितिया चरित्ते० गाहा । सच्चा मोसा य चरित्ते भवंति । जं सचं मोसं वा भासंतस्स चरितं सुज्झति सा सच्चा, जाए ण सुज्झति सा मोसा। जं वा भासं भासंतो चरित्तीभवति सा सचा, जमचरित्ती सा मोसा ॥१४॥ १८४॥ वकं भणितं । सुद्धी भण्णति १ सम्मद्दिट्टी सुतं तु० गाधा मूलादर्श ॥ २ हवइ उ खं० पु. वी. सा. वृद्ध० ॥ 0 PRONH-Rec- 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy