________________
णिजु
8
तिचु
orectoral
||"धम्मो मंगला"दिकमुपदेसजातं पञ्चवलोगणेणोवदरिसेंतो भगवं सेजंभवसामी आणवेति सकलदसकालियसत्थोवदे- बितिया सत्थणियमिता
विवित्तणिजुयं
चरिया दसका५५६. जस्सेरिसा जोग जितिंदियस्स, धितीमतो सप्पुरिसस्स णिच्चं ।
चूलिया लियसुत्तं
तमाहु लोगे पडिबुद्धजीवी, सो जीवती संजमजीवितेण ॥ १५॥ ॥२६९॥ २०
५५६. जस्सेरिसा जोग जितिंदियस्स० वृत्तम् । जस्सेति अणिद्दिद्वनामधेयस्स, छट्ठीणिद्देसेण जोगसंबंधं दरिसयति । एरिसा इति प्रकारोवदरिसणे । एवं नियमिता जोगा इति कायिक-वायिक-माणसा वावारा । सदातिविसयविणियत्तियेदियो जितिंदियो तस्स । धिती जस्स [अत्थि] सो धितिमं तस्स घितिमतो। सोहणो पुरिसो सप्पुरिसो, पसंसितो वा पुरिसो, तस्स । णिच्चमिति आ महव्वतोपादाणातो मरणपजंतं, ण पुण जो विसु| द्धिमविसुद्धिं च संजमट्ठाणाण पडिवज्जति । तमाह लोगे पडिबुद्धजीवी तमिति तंसद्देण अणंतरोववण्णितो सप्पुरिसोऽभिसंबज्झते, तं आहुरिति कहयंति । भगवतो अजसेजंभवस्स तित्थगर-गणधरादिपतिहितमिदं वयणमिति गौरवसमुप्पादणत्थमयमुपदेसो-तमाहु तित्थकर-गणधरादयो पडिबुद्धजीवी, जो ण भवति पमादसुत्तो सो पडिबुद्धो, पडिबुद्धस्स जीवितुं सीलं जस्स स भवति पडिबुद्धजीवी । सो एवंगुणो जीवति संजमजीवितणं, तमेव सुजीवितमसारे माणुसत्तणे ॥१५॥
'धितिमतो सप्पुरिसस्स जितिंदियस्स जस्सेरिसा जोगा स जीवति संजमजीवितेणं 'ति भणितं अणंतरं । तस्स जीवितस्स फलोवदरिसणनिमित्तं भण्णति-अप्पा खल सततं०। अधवा बितियचूलाधिगारा विवित्तचरिया | असतिणफल चेति, तत्थ विवित्तचरिया अणिएयवासादि [सुत्तं ५४६], असीदणं “जो पुव्वरत्तावरत्तकाले" [सुत्तं ५५३] ||॥२६९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org