SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ णिजु 8 तिचु orectoral ||"धम्मो मंगला"दिकमुपदेसजातं पञ्चवलोगणेणोवदरिसेंतो भगवं सेजंभवसामी आणवेति सकलदसकालियसत्थोवदे- बितिया सत्थणियमिता विवित्तणिजुयं चरिया दसका५५६. जस्सेरिसा जोग जितिंदियस्स, धितीमतो सप्पुरिसस्स णिच्चं । चूलिया लियसुत्तं तमाहु लोगे पडिबुद्धजीवी, सो जीवती संजमजीवितेण ॥ १५॥ ॥२६९॥ २० ५५६. जस्सेरिसा जोग जितिंदियस्स० वृत्तम् । जस्सेति अणिद्दिद्वनामधेयस्स, छट्ठीणिद्देसेण जोगसंबंधं दरिसयति । एरिसा इति प्रकारोवदरिसणे । एवं नियमिता जोगा इति कायिक-वायिक-माणसा वावारा । सदातिविसयविणियत्तियेदियो जितिंदियो तस्स । धिती जस्स [अत्थि] सो धितिमं तस्स घितिमतो। सोहणो पुरिसो सप्पुरिसो, पसंसितो वा पुरिसो, तस्स । णिच्चमिति आ महव्वतोपादाणातो मरणपजंतं, ण पुण जो विसु| द्धिमविसुद्धिं च संजमट्ठाणाण पडिवज्जति । तमाह लोगे पडिबुद्धजीवी तमिति तंसद्देण अणंतरोववण्णितो सप्पुरिसोऽभिसंबज्झते, तं आहुरिति कहयंति । भगवतो अजसेजंभवस्स तित्थगर-गणधरादिपतिहितमिदं वयणमिति गौरवसमुप्पादणत्थमयमुपदेसो-तमाहु तित्थकर-गणधरादयो पडिबुद्धजीवी, जो ण भवति पमादसुत्तो सो पडिबुद्धो, पडिबुद्धस्स जीवितुं सीलं जस्स स भवति पडिबुद्धजीवी । सो एवंगुणो जीवति संजमजीवितणं, तमेव सुजीवितमसारे माणुसत्तणे ॥१५॥ 'धितिमतो सप्पुरिसस्स जितिंदियस्स जस्सेरिसा जोगा स जीवति संजमजीवितेणं 'ति भणितं अणंतरं । तस्स जीवितस्स फलोवदरिसणनिमित्तं भण्णति-अप्पा खल सततं०। अधवा बितियचूलाधिगारा विवित्तचरिया | असतिणफल चेति, तत्थ विवित्तचरिया अणिएयवासादि [सुत्तं ५४६], असीदणं “जो पुव्वरत्तावरत्तकाले" [सुत्तं ५५३] ||॥२६९।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy