SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ मिति दुहु पणीयं । | कम्हि संजमदाणे "किं मे परो पस्सति किं व अप्पा ?” इति स-परोभयदिढे दुप्पणीयमिति दुट्ट पणीयं || संजमजोगविरोधेण पवत्तियं । इमेहिं तं जोगेहिं होज त्ति भण्णति-कायण वाया अदु माणसेणं, कायेण इरियादिअसमितित्तणं वायाए भासादिअसमिती माणसेण दुचिंतितादि, अदु अहसदस्स अत्थे, मण एव माणसं। एतेहिं काया-वाया-माणसेहिं जत्थ दुप्पणीयं पासेज तत्थेव धीरे पडिसाहरेजा,तत्थेवेति तम्मि चेव काय-वाय-माणसावगासे, तम्मि वा काले, ण कालंतरेण, एवसद्दो उभयावधारणे, धीरो पंडितो तवकरणसूरो वा । उज्झितस्स पडिसंहरणं पडिसाधरणं, तं कायदुप्पणीयादि, तम्मि चेव विरोधितावगासे, तम्मि चेव वा काले पडिसाहरेजा। सणिदरिसणो सुहमत्थो घेप्पति ति निदरिसणं भण्णति-आतिण्णो खित्तमिव खलीणं, गुणेहिं जव-विणयादीहि आपूरितो आतिण्णो, सो पुण अस्सो, जातिरेव वा आइण्णा कत्थकादि, जधा सो पडिसाहरति पडिवजति खित्तं खलिणं, खित्तमिति उच्छूढमवि खंधदेसमागतं नातिकमति, अधवा खित्तं जं सारहिणा आकड्ढियं, सारहिणा ईसदवि क्खित्तं णायियाति | प्रायेण । [अधवा पाढ एवं-"खिप्पमिव क्खलीणं" खिप्पमिति सिग्धं, इवसद्दो ओवम्मे, वैभ-लोह-|| समुदायो हयवेगनिरंभणं खलिणं । जधा सो परमविणीतो आतिषणो संयमवि सुहेण खिप्पं पडिवजति, सारहिछंदिएण वा खलीणवसेण पवत्तमाणो ईसदपि प्रेरितं पडिवजति, एवं तव्वसेण वेगपडिसाहरणादिणा खलीणमेव पडिसाहरियं भवति । जधा आइण्णो खिप्पं खलीणं पडिसाहरति तहा कायिकादिदुप्पणीयं ॥१४॥ "कायेण वाया अदु माणसेण" इति कायिग-वायिग-माणसजोगाणं नियमणमुपदिट्ठमणंतरं । तं समुक्करिसेंती भगवं अन्जसेजंभवो सिस्से आमंतेऊण आणवेति-वत्स! अतियारनियमणं पडिसंहरिता "जस्सेरिसा जोग जितिंदियस्स"। सव्वं वा १ नातियाति नातिकाम्यति इत्यर्थः ॥ २ "वंम-लोहसंडासादयो हयवेगनिरंभगा खलिणं" वृद्धविवरणे ॥ ३ सयमेव वृद्ध० ॥ द.का०६८ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy