________________
एवमादि, उभयफलोवदरिसणत्थं भण्णति-अप्पा खलु सततं०। सव्वस्स वा दसकालियसत्थभणितस्स धम्मपसंसादिगस्स उवदेसस्स सव्वदुक्खविमोक्खणेण फलमिदमिति भण्णति
५५७. अप्पा खलु सततं रक्खितव्वो, सव्विदिएहिं सुसमाधिएहिं।। अरक्खितो जाति-वधं उवेति, सुरक्खितो सव्वदुहाण मुञ्चति ॥ १६ ॥
त्ति बेमि॥
५५७. अप्पा खलु सततं रक्खितव्वो० इन्द्रवज्रोपजातिः । जो धम्मपसंसाधितिगुणाऽऽयसंजमोवाय३जीवाभिगमण४भिक्खाविसोधणा५ऽऽयारवित्थर६वयणपणिधाण८विणयोववातिय९भिक्खुभाव१०चूलियज्झयण ११-१२ सुणिव्वत्तियंगोवंगो एस संजमाता। जतो भणितं-"सो जीवती संजमजीवितेणं" [सुत्तं ५५६] । एवंगुणो अप्पा । खलु विसेसणे, तित्थंतरियभणितकजकरणपरमप्पाणेहिंतो संजमप्पाणं विसेसेति । सततमिति आ महव्वतारोवणा मरणपजन्तं सव्वं कालं । रक्खितव्व इति पडिपालणीयो। तस्स रक्खणोवायो भण्णतिसविदिएहिं सुसमाधिएहिं, सोय-चक्खु-घाण-रसण-फरिसणाणि सव्वाणि इंदियाणि सव्वेंदियाणि तेहिं, सुट्ट समाहितेहिं विसयविणियत्तणेण आतभावमेगंतेण आरोविताणि समाधिताणि एवंविहेहिं । अरक्खणे ताव पच्चवायोवदरिसणत्थं भण्णति—अरक्खितो जाति-वधं उवेति, ण रक्खितो अरक्खितो, तहा णिजंतणो जातिवधं उवेति, जाती जणणं उप्पत्ती, वधो मरणं, जाती य वधो य जाति-वधो, तं अरक्खितो जाति-वधं
१°प्पा हुख खं २-३ विना सर्वासु सूत्रप्रतिषु । अचू० वृद्ध० हाटी० अव० हु नास्त्येव ॥ २ जातिपहं अचू० वृद्ध० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org