________________
णिजुतिचुण्णिजयं
दसका
लियसुत्तं
1139011
२५
जम्म-मरणमुवेति । केति पढंति - " जातिपधं " तं पुण संसारमग्गं चयुरासीतिजोणिलक्खपरमगंभीरं भयाणगमुवेति । सुरक्खणे गुणोववण्णणनिमित्तं समत्थसत्थफलोवद रिसणत्थं च भण्णति - सुरक्खितो सव्वदुहाण मुच्चति, सुहु | सव्वपयत्तेण पावधिणियत्तीए रक्खितो सुरक्खितो, तहाणियमितो सव्वदुहाण सारीर-माणसाण मुच्चति, सव्वदुक्खविरहितो वाणमणुत्तरं परमं संतिमुवेति ॥ १६ ॥
इति सद्दो अज्झयणपरिसमत्तिविसयो । बेमिसदो तित्थकरवयणाणुकरिस | ॥ बितियं चूलियज्झयणमेवं परिसमत्तं ॥
चरिया य परिविवित्ता असीतणं जो य तस्स फललाभो । एते विसेसभणिता पिंडत्था चूलियज्झयणे ॥ १ ॥ सयलदसवेयालियस्सऽत्थोवसंहरणत्थं तु जं आदितो उद्दिनं “ जेण व जं व पडुच्चा " [णिज्जुत्तिगा०४] इति तत्थ कारगस्स हेतुपडि साधणनिमित्तमिमा णिज्जुत्तिगाधा भण्णति-
Jain Education International
छहि मासेहि अधीतं अज्झयणमिणं तु अज्जमणएणं ।
छम्मासा परियाओ अह कालगतो समाधीए ॥ ४ ॥ २७० ॥
बितिया
For Private & Personal Use Only
| विवित्त
छहि मासेहिं अधीतं० गाधा । छहिं इति परिमाणसद्दो, मास इति कालपरिसंखाणं तेहिं, छहिं [मासेहिं] अधीतं, एत्तिएण कालेण पढितं । अज्झयणसद्दो सव्वम्मि दसकालिये वट्टति । अधवा अज्झयणमिणं तु जं इमं पच्छिमं चूलियज्झयणं एतम्मि आणुपुव्वीए अहीते सगलं सत्थमधीतं भवति । अज्जमणएणं ति अज्जसद्दो सामिपज्जायवयणो, मणयो पुव्वं भणितो, तेण तस्स एत्तियो चेव छम्मासा परियाओ । अह कालगतो अधसो अनंतरत्थे, अज्झयणपरियायाणंतरं । अह तदणु कालगतो समाधीए जीवणकालो जस्स गतो सो ३० ॥ २७० ॥
चरिया
चूलिया
www.jainelibrary.org