________________
कालगतो समाधीए ति । जधा तेण एत्तिएण चेव सुतनाणेण आराधितं एवमण्णे वि एत्तिएणेव आराधगा भवंतीति ॥४॥२७० ॥ बितिया निज्जुत्तिगाधा
आणंदअंसुपातं कासी सेजंभवा तहिं थेरा। सभद्दाण य पुच्छा कधणा य वियालणा संघे ॥५॥२७१॥ ॥चूलियज्झयणचूलाणिज्जुत्ती समत्ता ॥१२॥ दसवेयालियणिज्जुत्तीसमत्ता ॥
आणंदअंसु० गाधा। आणंदणमाणंदो तेण अंसुपातो, 'जधाइट्ठसमादौ आराधितमिमेणं" ति एतेण अत्थेण कासी इति अकार्षीत् अतिकंतकालवयणं, सेजंभवा थेरा इति जे पढमं परूविता, तहिं ति तम्मि काले । सेजंभवसामिपधाणसिस्साणं जसभदाण य पुच्छा असुपातं प्रति किं खमासमणा ! इमम्मि खुड्डए कालगते अंसुपातो अकतपुवो कतो ? । कधणा य अजसेजंभवाण, जधा-एरिसो संसारसंबंधो त्ति, एस मम सुतो। अन्जजसभद्देहि य 'एस गुरूणं सुतो'त्ति एवं कधणा । वियालणा संघे सव्वेहि य आणंदअंसुपातो मिच्छादुक्कडाणि | य कताणि, पडिचोदणादिसु गुरुसुतो आसाइतो ति । सेजंभवसामिणा वि 'मा गोरवेण ण पडिचोदेज' ति । अतो पढमं न कधियं ॥५॥ २७१॥ एवमणुगमे परिसमत्ते णया। तत्थ
[णायम्मि गेण्हितब्वे अगेण्हितव्वम्मि चेव अत्थम्मि ।
१जसमद्दस्स य खं० वी० सा० हाटी०॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org