________________
णिजुतिचु
ण्णिजयं दसकालियसुत्तं
बितिया विपित्तचरिया चूलिया
॥२६४॥
पञ्चवत्थाणं-घरे [ण] वसितव्वमिति दव्वतो अणियेतं, घरत्थारंभेसु [ग] वट्टितव्वमिति भावतो अणियेतं ।। | एवं सव्वपदेसु दब-भावगतो विसेसो। जधासंभवमेसा आजोजणा ६॥५॥
अणियेयवासी-विहारचरियासविसेसपडिपादणत्थमिदमुण्णीयते । जधा५४७. आइण्णोमाणविवज्जणा य, उस्सण्णदिट्ठाहँडे भत्त-पाणं ।
संसट्ठकप्पेण चरेज्ज भिक्खू , तज्जायसंसट्ठ जती जयेज्जा ॥६॥ ५४७. आइण्णोमाणविवज्जणा य० इन्द्रवज्रा। आतिण्णमिति अञ्चत्थ पडिपूरियं, तं पुण रायकुलसंखडिमादि, तत्थ महाजणविमदे पविसमाणस्स हत्थ-पादादिदमण-भाणभेदादी दोसा। उक्खेव-णिक्खेवा-ऽऽगमणातीणि य दायकस्स 'ण सो वेत्ति' ति तविवजणं । ओमाणं पुण अवमं ऊणं माणं ओमाणं, ओमो वा माणो जत्थ संभवति तं ओममाणं ओमाणं । पत्थुतं पुण सपक्खेण वा संजतादिणा परपक्खेण वा चरगादिणा | | पविसमाणेण 'बहूण दातव्व 'मिति तमेव भिक्खामाणमूणीकरिति दातारो, 'कतो पहुप्पति ? 'त्ति वा अवमाणणमारभंते, अतो तस्स विवज्जणं । चसर्वेण विहारचरिया इति अणुक्करिसिज्जति । उस्सण्णसद्दो प्रायोवृत्तीए वट्टति, जधा--"देवा उस्सणं सातं वेदणं वेदेति, आहच्च अस्सातं" [
]ति। दिटुं आहडं दिवाहर्ड
|२६४॥
१°यासावसेस मूलादॐ ॥ २ आइण्ण-ओमा खं २ जे० शु०॥ ३ ओसन्न" खं २-४ शु० ॥ ४ हरं भत्त अचूपा० ॥ ५°पाणे सर्वासु सूत्रप्रतिषु ॥ ६ जरजा खं २ अचू० विना ॥ ७ रायकुलकुलसंख मूलादर्शे ॥ ८ कतो दुप्पहुअ त्ति मूलादर्श ॥ |९"दिदाहडं जं जत्थ उपयोगो कीरइ आइतिघरंतराओ। परतो णोणिसीहाभिहडं, कारणे एयं । उस्सणं दिट्ठाहडं भत्त-पाणं गेण्हेज्ज ति" इति वृद्धविवरणे। “इदं चोत्सन्नदृष्टाहृतं यत्रोपयोगः शुव्यति, त्रिगृहान्तरादारत इत्यर्थः" इति हारि० वृत्तौ। त्रिगृहान्तरात् परत आनीतं भक्त-पानं गृहान्तरनोनिशीथम् , त्रिगृहान्तरादारत आनीतं पुनर्नोगृहान्तरनोनिशीथमिति ज्ञेयम् ॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org