SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ जत्थ उ जोगो कीरति आरा तिघरंतरातो, परतो वि णोणिसीहाभिहडं। कारणे एतं उस्सण्णदिहाहडं भत्त-पाणं गेण्हेजति वक्कसेसो। केसिंचि पाढो-"हरं भत्त-पाणं" तेसिं उद्देसितं क्रीतमाहरं च आतिण्णोमाणमिव विवजणीयं । संसट्ठकप्पेण चरेज भिक्खू, संसट्टे संगुटुं ईसिं सम्मिस्सं, एवं घेत्तव्वमिति एस कप्पो, एतेण चरेज एस उवदेसो, एवं भवति भिक्खू। संसट्ठमेव विसेसिज्जति "तज्जायसंसट्ठ जती जयेजा," तज्जायमिति जातसद्दो प्रकारवाची, तजातं तधाप्रकारं, जधा आमगो गोरसो आमगस्सेव गोरसस्स ५ | तज्जातो, कुसणादि पुण अतज्जातं, एवं सिणेह-गुल-कट्टरादिसु वि । तत्थ असंसट्टे पच्छेकम्म-पुरेकम्मादिदोसा, अतज्जातसंसढे संसज्जतिमा-ऽसंसज्जिमदोसा, अतो संसट्ठमवि तज्जायसंसर्ट चरेजा। जती जतेन्ज ति एवं अट्ठ भंगा अणुक्करिसिज्जंति, तं जधा-संसट्ठो हत्थो संसट्ठो मत्तो सावसेसं दव्वं, एवं अट्ठ भंगा। तत्थ पढमो भंगो पसत्थो, सेसेसु विचारेऊण गहणमम्गहणं वा । एवं जती जतेन्ज ॥६॥ आतिण्णोमाणविवजणमणंतरमुपदिटुं। वियडपसंगे पुण नियमेण आतिण्णदोसा पोग्गले य कुच्छियात्रमाणदोसा इति तप्परिहरणत्थमिदमुण्णीयते ५४८. अमज्ज-मंसासि अमच्छरीया, अभिक्खणं निव्विगतीगता य । अभिक्खणं काउस्सग्गकारी, सज्झायजोगे पयतो भवेजा ॥ ७ ॥ ५४८. अमज-मंसासि अमच्छरीया० उपेन्द्रवज्रोपजातिः। मदनीयं मदकारि वा मज्ज-मधु-सीहपसण्णादि, मंसं प्राणिसरीरावयवो, तं पुण जल-थल-खचराण सत्ताण, तमुभयं जो भुंजति, सो मन्ज-मंसासी. १ खणं निवियए य हुज्ज खं २ संशोधितः पाठः । क्खणिवीतियजोगया य अचूपा० । क्खणं णिग्वितिया [य] जोगो वृद्धपा०॥ २ वहेज्जा खं १॥ द०का०६७ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy