________________
णिजुतिचु
वितिया विपित्तचरिया. चूलिया
ण्णिजयं दसकालियसुत्तं
।२६५॥
| 'साधूण [M] तहा भवितव्वं' इति अकारेण पडिसेधो कीरति अमज-मंसासी। मच्छरो क्रोधो, सो विसेसेण |
मज्जपाणे संभवति, विणा तु मजेण अमच्छरिया भवेजा इति वक्सेसो। विकृति विगतिं वा णेतीति विगती, मज्जमंसे पुण विगती, तदवसरेण सेसविगतीओ वि नियमिजंति-अभिक्खणं निविगतीगता य अप्पो कालविसेसो खणो, तत्य अभिक्खणमिति पुणो पुणो निविइयं करणीयं, ण जधा मज-मंसाणं अचंतपडिसेधो तहा विगतीणं । केयि पढंति-"अभिक्खणिव्वीतियजोगया य" तेसिं अभिक्खणं णिव्वितियजोगा पडिवजितव्वा इति अत्थो । जधा णिबितियता तधेव अभिक्खणं काउस्सग्गकारी, काउस्सग्गे सुट्टितस्स कम्मनिज्जरा भवतीति गमणा[-ऽऽगमण-विहारादिसु अभिक्खणं काउस्सग्गकारिणा भवितव्वं । जधा काउस्सग्गो उस्सितुस्सितो पयत्तवतो तहा सज्झायजोगे पयतो भवेज्जा वायणातिपंचविधो सज्झायो, तस्स जधाविधाणमायंबिलादीहिं जोगो, तम्मि वा जो उज्जमो एस चेव जोगो, तत्थ पयतेण भवितव्वं । भवेजा इति अंते दीवगं सव्वेहि अभिसंबज्झते-अमजमंसासी भवेज्जा एवमादि । एत्थ चोदणा-नणु पिंडेसणाए भणितं-"बहुअद्वितं पोग्गलं अणिमिसं वा बहुकंटगं" [सुत्तं १७१] इति बहुयहितं निसिद्धमिह सव्वहा, विरुद्धं तत्थ । इह परिहरणं से—इमं उस्सग्गसुत्तं, तं कारणियं, जता कारणे गहणं तदा परिसाडीपरिहरणत्थं सुद्धं घेत्तव्वं, ण बहुयट्टितमिति ॥७॥ मज पातुकामस्स पीते वा सज्झायादिसु वा सयणादीहि उपयोग इति तेसु ममीकारनिसेधणनिमित्तं भण्णति
५४९. ण पडिण्णवेजा सयणा-ऽऽसणाइं, सेजं निसेजं तह भत्त-पाणं ।
गामे कुले वा णगरे व देसे, ममत्तिभावं ण कहिंचि कुज्जा ॥ ८ ॥
॥२६५॥
१ममत्तभावं खं १ जे. अचू० विना ।।
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org