SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ octors-of-tIslogaoffootfeeroferffortal ५४९. ण पडिण्णवेजा सयणा-ऽऽसणाइं० वृत्तम् । णकारो पडिसेधे। अत्थिभाव(? अत्थ भावि)कालंतरेण उपदरिसणं, ण पुण तक्खणमेव जातणं एतं पडिण्णवणं । णकारेण पडिण्णवणपडिसेधणं, एवं ण पडिण्णवेजा। जधा--परं मम ईह वरिसारत्तो, ममेव दातव्वाणि, मा अण्णस्स देहिह। किं पुण ण पडिण्णवेज ? ति भण्णतिसयणा-ऽऽसणाई सेजं निजं तह भत्त-पाणं, सयणं संथारगादि, आसणं पीढकादि, सेज्जा वसही, णिसेज्जा सज्झायादिभूमी। तहेति तेणेव प्रकारेण [ण] पडिण्णवेज-सुए परसुए परतरेण वा भत्तं ओदणादि पाणं चउत्थरसिगादि, 'तं एत्तियं कालं एवंपरिमाणं वा देजह 'ति ण पडिण्णवेज । एतं पडिण्णवणं ममत्तेण अतो सव्वधा वि गामे कुले वा णगरे व देसे ममत्तिभावं ण कहिंचि कुजा, तत्थ कुलसमवायो गामो, कुलं | एगकुटुंब, महामणुस्ससंपरिग्गहो पंडितसमवायो णगरं, विसयस्स किंचि मंडलं देसो, एएसु जहुद्दिद्वेसु ‘मम इमं, मम इमं' इति ममत्तिभावं ण कुज्जा । कहिंचिवयणेण विसय-गण-रायादिसु सव्ववत्थूसु, किं बहुणा ? धम्मोवकरणेसु १० वि, जतो “मुच्छा परिग्गहो वुत्तो इति वुत्तं महेसिणा" [सुत्तं २६५] ॥ ८॥ ममत्तनिवारण[मणं]तरसुत्ते भणितं । इमं पि ममत्तनिवारणत्थमेवेति भण्णति ५५०. गिहिणो वेयावडियं न कुज्जा, अभिवायण वंदण पूयणं च । ___असंकिलिटेहिं समं वसेज्जा, मुणी चरित्तस्स जतो ण हाणी ॥९॥ ५५०. गिहिणो वेयावडियं न कुज्जा. वृत्तम् । गिहं पुत्त-दारं, तं जस्स अस्थि सो गिही, १ "णकारो पडिसेधे वट्टइ, पडिन्नवणं पडिसेधणमिति, जो आगामिकालपक्खी, ण संपतिकालविसओ, आगामिकालियपडियरणपडिसेहणे एव, न पडिन्नवेज्जा, जधा-मम इह परु वरिसारत्तो भविस्सइ, ममेव दायव्वाणि, [मा] अण्णस्स देह ।" इति वृद्धविवरणे ॥ २ इह परित्तो ममेव मूलादर्शे ॥ ३ वा अचू० वृद्ध० विना ॥ g Pareofoolgar.go Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy