SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ कलहविवज्जणा । चसदो अणिएयवासातीण चरियाविसेसाण अणुक्करिसणत्थो । सव्वा वि एसा विहारचरिया इस पत्था विहरणं विहारो जं एवं पवत्तियव्वं, एतस्स विहारस्सं चरणं विहारचर्या, इसिणं पसत्था इति रिसयो गणधरादयो तेसिं, भगवता एसा चरिया पसंसिता । एवमायरंता रिसयो भवतीति वा एवं इसिणं पसत्था । एसा अक्खरभावण त्ति पदत्थो ३ । पदविग्ग हो - समासपदे संभवति तदिह णत्थि ४ । इदाणिं सुत्तत्थवित्रणं निज्जुत्तीए करणीयमिति तीसे अवकासो, [तं] पुण सव्वसुत्तेसु जत्थ वक्कसेसत्थाणीयं किंचिदणुपसंग हितमवस्सभणितव्वं च । इह तं अप्पेण विसेसेण भवितव्वभिति भण्णति * * अणिएतं पतिरिक्कं अण्णातं सामुदाणियं उंछं । अप्पोवधी अकलहो विहारचरिया इसिपसत्था ॥ ३ ॥ २६९ ॥ अक्खरत्थो सुत्तभणितो | केणति विसेसेण विवरिजति -- अणिकेतं जं ण घरत्थतुल्लेसु आरंभेसु पवत्तति । पतिरिक्कं जं विवित्तसेज्जासण सेवी । अण्णातं जं ण तवस्सिमादिपगासणेण सति वा असति वा तम्मि गुणे । सामुदाणियं उंछं जं सीलंगाणि संघायतति फासुयत्तणेण । अप्पोवधी जं संजमोवघातीणं उवगरणाणं अधारणं । अकलहग्गहणेण सव्वकसायणिज्जयसूयणं । एसा अणेगागारा विहारचरिता इसीहिं इसीण वा पसत्था इसि - पसत्था ।। ३ ।। २६९ ॥ निज्जुत्तिगाहाए पुणरुत्तीकरणमिति पचालणा ५ । Jain Education International १ रस आचरणं मूलादर्शे ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy