________________
णिज्जु
तिचुण्णिजयं
दसका
लियसुत्तं
॥२६३॥
गहिता, जं पढमवयोपडिवण्णा एतं भणितं । पग्गहिता जं विसेसेण जधाभणितं गहिता । का पुण सा ? विहारचरिता विहरणं विहारो मासकप्पादी, तम्मि चरिता जधाभणिताणुड्डाणं मुणेतच्चा उवदेसवयणं एवं जाणितव्वा ॥ २ ॥ २६८ ॥ ' आयारे परक्कमवता संवरसमाधिबहुलेण साधुणा चरिता गुणा य णियमा य दडव्वा' इति भणितं । तेसिं चरिया - नियम - गुणाण विसेसोवदरिसणायेदमुण्णीयते—
५४६. अंणिएयवासो समुदाणचरिया, अण्णातउंछं पतिरिक्कया य ।
अप्पोवधी कलहविवज्जणा य, विहारचरिया इसिणं पसत्था ॥ ५ ॥
५४६. अणिएयवासो समुदाणचरिया ० इति वृत्तम् । एतस्स उवोग्घातो जो अनंतरसुत्तेण संबंधो भणितो । अणिएयवासोत्ति पदं, समुद्राणचरिय त्ति पदं एवमादि २ ।
पदत्थो पुण-'अणिएयवासोति णिकेतं घरं तत्थ ण वसितव्वं उज्जाणातिवासिणा होतव्वं " अणियय| वासो" वा जतो ण णिच्चमेगत्थ वसियव्वं किंतु विहेरितव्यं । समुदाणचरिया इति मज्जायाए उग्गमितं - एगी - भावमुवणीयमिति समुदाणं, तस्स विसुद्धस्स चरणं समुदाणचर्या । उंछं दव्वउंछं वित्तिमादीण, तमेव समुदाणं पुत्र- पच्छासंथवादी हिं ण उप्पादियमिति भावतो अण्णातउंछं । पतिरिक्कं रित्तगं, दव्वपतिरिक्कं जं विजणं, भावे रागादिविरहितं, तब्भावो पतिरिक्कया । उवधाणमुवधी, तत्थ देव्वओ अप्पोवधी जं एगेण वत्थेण परिवसित एवमादि, भावतो अप्पकोधादिधारणं सपक्ख-परपक्खगतं । कोधाविट्ठस्स भंडणं कलहो, तस्स विविधं वज्रणा
Jain Education International
१ अणिययवासो खं ३ अचूपा० वृद्धपा० हाटी० अव० । अणिपयवासो हाटीपा० अवपा० । २ विरहितव्वं । समुदाणचर्या इति मूलादर्श ॥ ३ ज चजणं मूलादर्श ॥ ४ दव्वअया पोवधी मूलादर्श ॥ ५ "दिवारणं वृद्ध० ॥
For Private & Personal Use Only
त्रितिया
विवित
चरियां
चूलिया
||२६३॥
www.jainelibrary.org