SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ परक्कमो बलं आयारधारणे सामत्थं, आयारे परक्कमो जस्स अत्थि सो आयारपरक्कमवान्, मतुलोवे कते | आयारपरकमो साधुरेव तेण, एवं आयारपरक्कमेणं। संवरसमाधिबहुलेणं, संवरो इंदियसंवरो णोइंदियसंवरो य, संवरे समाधिबहुलो संवरे जं समाधाणं ततो अविकंपणं, बहुं लाति-] गेण्हति संवरे समाधि बहं पडिवजति संवरसमाधिबहुलो, तेण संवरसमाधिबहुलेण। किं करणीयं ? इति, भण्णति--चरिया गुणा य णियमा य होंति साधूण दट्ठव्वा, चरिता चरित्तमेव मूलुत्तरगुणसमुदायो, गुणा तेसिं सारक्खणनिमित्तं भावणातो, णियमा पडिमादयो अभिग्गहविसेसा, ते वि सत्तिओ दट्ठव्वा इति भणीहामि। चसद्दोभयं चरिया-णियमाणेगभेदविकप्पणत्थं । होति दट्ठव्वा तेण संभवंति । साधूण इति साधुणा, एसा तृतीया। तेण आयारपरक्कमवता संवरसमाधि बहुलेण चरिता-नियम-गुणा साधुणा अभिक्खणमालोएऊण विण्णाणेण जहोवदेसं कातव्वा, एवं सम्म दिट्ठा • भवंति ॥ ४ ॥ साधु ति वा संजतो ति वा भिक्खु ति वा एगटुं, तेण भिक्खुं भणामि । तस्स भिक्खुस्स णामादिदार| घोसणं काऊणं इमार सुत्तफासियगाहाए उक्करिसिजति दव्वं सरीर भविओ भावेण तु संजतो इहं तस्स । ओगहिता पग्गहिता विहारचरिता मुणेतव्या ॥२॥ २६८॥ दव्वं सरीर० एसा निज्नुत्तिगाधा। तत्थ दबभिक्खं जाणगसरीर-भवियसरीर-तव्यतिरितं अणिओगदारकमेण वण्णेऊण भावेण तु संजतो भावभिक्खू जो संजमे ठितो इहं तस्सेति तस्स भावभिक्खुस्स इह अज्झयणे । ओगहिता पग्गहिता० एतं गाहापच्छद्धं अज्झयणपिंडत्थोवदरिसणहेतुगं। उग्गहिता इति समीवभावेण | १ य खं० वी० सा० हाटी०॥ २ उग्गहिता खं० वी० सा०॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy