________________
*-*-
*-*-*-----
सहेज कंटए। किम्मए पुण ? वयीमए अक्कोस-फरुस-कडुगवयणमए, कण्णं सरंति पावंति कण्णसरा, अधवा जधा सरीरस्स दुस्सहमायुधं सरो तहा ते कण्णस्स, एवं कण्णसरा ते । वायामए कण्णाण सरभूते धणासामणुदिस्स जो सहेज स पुजो॥६॥ एवं च सक्का ते सहितुं कंटगा, वायाकंटगा पुण असक्का, जतो
४७९. मुहुत्तदुक्खा हुँ भवंति कंटगा, अंतोमता ते धि तओ सुउद्धरा ।
वायादुरुत्ताणि दुरुद्धराणि, वेराणुबंधीणि महब्भयाणि ॥ ७॥ ४७९. मुहुत्तदुक्खा हु. वृत्तम् । मुहुत्तं दुक्खं जेसिं संजोगेण ते मुहुत्तदुक्खा । हुसद्दो वयणादिसए, * अप्पकालदुक्खा इति मुहुत्तदुक्खा हु भवंति कंटगा, अतोमता दृढा इति । ते धि तओ ते हि साहाकंटकेहितो
ततो वा वणदेसायो सुहम( ? सुहमप)यत्तेण उद्धरिजंतीति सुउद्धरा, वणपरिकम्मणादीहि दुरुद्धरणदोसातो वि सुउद्धरा। वायादुरुत्ताणि पुण सुसण्हाणि हिदयाणुसारीणि दुरुद्धराणि वेराणुबंधीणि, अओ महब्भयाणि ॥७॥
कण्णसरे इति भणितं, ण पुण कण्णे खता समुपलब्भंतीति कस्सति बुद्धी हवेज, तत्थ ण एते कण्णदारम| भिताडयंति, कण्णदारमतिगता पुण हिदयभेदिणो भवंतीति विसेसणत्थमिदं भण्णति
४८०. समावयंता वयणाभिघाता, कण्णं गता दुम्मणियं अँणेता ।
धम्मो त्ति किच्चा परमग्गसूरे, जितिंदिए जो सहती स पुज्जो ॥ ८ ॥
-
-
---
-*-*---
१उ खं २ शु० ॥२ हवंति खं २-३ शु० । भवेज खं १॥३ अओमया ते वि ततो अचू० विना । अयोमया वृद्ध० ।। || ४ महाभया खं १ ॥५दुद्धवणदोसावोवि मूलादर्शे ॥६ दुम्मणयं जे०॥७ जणंति अचू० विना ।
द०का०५६
*-*-80
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org