________________
णिञ्जतिचुण्णिजयं
दसकालियमुत्तं
॥२२१॥
४८०. समावयंता ० वृत्तम् । एकीभावेण आवयंता समावयंता । समावयंता वयणेहि अभिहणणाणि ह्रिदयस्स वयणाभिघाता कण्णं गता कण्णमणुपविट्टा दुम्मणस्समुप्पाएंति दुम्मणियं जणेंता [2
. ॥ ८ ॥ जधा वयणाभिघाता ] परप्पयुत्ता अम्हमादीण दुस्सधा तहा अम्हेहि पउज्जमाणा अण्णेसिं ति णाऊण४८१. अवण्णवायं च परम्मुहस्स, पच्चक्खतो पंडिणीयं च भासं ।
ओर्धारिणि अप्पियकॉरिणि च, भासं ण भासेज्ज सता स पुज्जो ॥ ९॥
४८१. अवण्णवायं च० वृत्तम् । अकित्तिपगासणं अवण्णवायो, तं परम्मुहस्स, पच्चक्खतो चोर२० पारदारियवायाति पडिणीयं च भासं ओधारिणि असंदिद्धरुवं संदिद्धे वि । भणितं च - " से णूणं भंते! मण्णा - २० मीति ओधारिणी भासा० " [ प्रज्ञापना, पद ११, सूत्र १६१, पत्र २४६ ] आलावतो । अदेस- कालप्पयोगेण करणतो वा अप्पियमुप्पादेति अप्पियकारिणी । एतं जहुदिहं भासं ण भासेज सता स पुज्जो ॥ ९ ॥
अवण्णवायादि ण भासेज्न त्ति भासाविणयणमुपदि । इमं तु मणोविणयणं
१ मूलादर्शेऽत्राऽगस्त्यचूर्णिपाठो गलित इति स्थानपूर्त्यर्थमत्र वृद्धविवरणव्याख्यापाठ उधियते । तथाहि - " समावयंता ० वृत्तम्। समावयंता नाम अभिमुहमावयताणि वयणाणि कडुग-फरुसाणि पोहविवज्जियाणि अभिघाता वयणाभिघाता। कन्नं गया दुम्मणियं जणंति त्ति । दुम्मणियं नाम दोमणस्सं ति वा दुम्मणियं ति वा एगट्ठा। वयणाभिघाए कोयि असत्तिओ सहइ कोइ धम्मो त्ति । जो पुण धम्मो त्ति काऊण सहइ सो य परमग्गसूरे भवइ । परमग्गसूरे णाम जुद्धसूर- तवसूर दाणसूरादीणं सूराणं सो धम्मसद्धाए सहमाणो परमग्गं भवइ, सव्वसूराणं पाहण्णयाए उवरिं वह त्ति वृत्तं भवति । जिइंदिप त्ति साहुस्स गहणं । जो एवं ते वयणाभिघाए सहइ सो पूयणिज्जो भवइ त्ति ॥ ८ ॥ एते वयणदोसे णाऊण अवण्णवाद० वृत्तम्।" [ पत्र ३२१ ] ॥ २ पडणीयं खं १-३-४ ॥ ३ भासी खं ४ ॥ ४ ओहारणी जे० ॥ ५ कारणि सं २-३ ॥
Jain Education International
For Private & Personal Use Only
णवमं
विणय
समा
हिअ
ज्झयणं
तइओ
उसो
| ॥२२९॥
www.jainelibrary.org