________________
४८२. अलोलुए अकुहए अमादी, अपिसुणे यावि अदीणवित्ती ।
भाव णो विभावितप्पा, अकोउहल्ले य सदा स पुज्जो ॥ १० ॥
४८२. अलोलुए॰ वृत्तम् । आहार-देहादिसु अपडिबद्धे अलोलुए। इंदजाल - कुहडगादीहिं ण कुहावे ण वि कुहाविजति अकुहए। अजवजुते अमादी । अवे (भे) दकारए अपिसुणे । आहारोव हिमादीसु विरूवेसु लब्भमाणेसु अलब्भमाणेसु वा ण दीणं वत्तए अदीणवित्ती । घरत्थेण अण्णतित्थिएण वा मए लोगमज्झे गुणमंतं भावेज्जासि त्ति एवं | णो भावदे, तेसिं वा कंचि अप्पणा णो भावए । अहमेवंगुण इति अप्पणा वि ण भावितप्पा | डट्टकादि अकोहल्ले य । चसद्दोपुव्वभणितपुज्जताकारणसमुच्चयत्थो । एवंगुणो य सदा स पुज्जो ॥ १० ॥
जे एते उद्देसादावारम्भ भणिता पुज्जताकारिणो एतेहिं
Jain Education International
४८३. गुणेहिं साधू अर्गुणेहिऽसाधू, गेहाहि साधूगुण मुंचऽसाधू | वियाणिया अप्पगमप्पण, जे राग-दोसेहिं समे स पुज्जो ॥ ११ ॥
४८३. गुणेहिं साधू० वृत्तम् । छंदोसमाराधणादीहिं हेट्ठा य भणितेहि बहुविहेहिं गुणेहिं जुतो साधू भवति, तव्विवरीयो पुण जे य चंडे मिए थद्धे० [सुत्तं ४५२ ] एवमादीहिं अगुणेहिं जुत्तो असाहू । सिस्सो भण्णति-वत्स ! एवं जाणिऊण गेण्हाहि साधुभावसाधगा जे गुणा साधव एव ते गुणा, ते गेण्हाहि । मुंचा
१ अक्र्कुहए अचू० वृद्ध० बिना ॥ २ अमाई अचू० विना ॥ ३ भावए अचू० विना ॥ ४ अगुणेऽसा खं १-२-४ ॥
For Private & Personal Use Only
www.jainelibrary.org