________________
[चउत्थं छज्जीवणियज्झयणं]
धम्मे धितिमता जीवा [इ]परिणाणमायारसारक्खणत्थमवस्सकरणीतमिति धम्मपण्णत्तीअज्झयणं खुड्डियायारकहाणंतरं भण्णति । छज्जीवणिया चउत्थमज्झयणं । तस्स इमे अत्याधिकारा
जीवा १ जीवाहिगमो २ चरित्तधम्मो ३ तहेव जयणा य४।
उवएसो ५ धम्मफलं ६ छज्जीवणियाए अहिगारा ॥१॥ ११५ ॥ जीवा-जीवाहिगमो० गाहा । पढमो जीवाहिगमो, अहिगमो परिण्णाणं १ ततो अजीवाधिगमो २ चरित्तधम्मो ३ जयणा ४ उवएसो ५ धम्मफलं ६॥१॥११५॥ तस्स चत्तारि अणिओगद्दारा जहा आवस्सए । नामनिप्फण्णो भण्णति
छज्जीवणियाए खलु णिक्खेवो होइ नामणिप्फण्णो।
एएसिं तिहं पिउ पत्तेय परूवणं वोच्छं ॥२॥११६॥ दारगाहा ।। छज्जीवणियाए खलु० गाहा । छज्जीवणियाए छ त्ति पदं जीव त्ति पदं निकाय इति पदं । तत्थ पढमं छ ति निक्खिवितव्वा । एक्ककस्स अभावे छह वि अभावो, तम्हा एक्ककं निक्खिविस्सामि ॥२॥११६॥ एक्कको सत्तविहो
णामं १ ठवणा २ दविए ३ माउगपय ४ संगहेक्कए चेव ५। पजव ६ भावे य ७ तहा सत्तेए एकगा होंति ॥३॥ ११७ ॥
द०का०१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org