________________
परिभोगे त्ति दारं-अस्थि जीवो, परिभोगादिति हेतुः, 'दिलुतो-ओदेणवट्टिततं ण य अप्पाणमुपभुजति भुजती य, तत्थ अवस्समत्थंतरभूतेण भोत्तारेण भवितव्वं, सो य जीवो २।
जोगे त्ति दारं-मण-वयण-कायजोगेहिं जीव एव जुज्जति ३। उवओग इति दारं-सो य संवित्त(१ त्ति)रूवो, संवेयणेण जीव एव उवजुजति ४ ।
कसाया इति दारं-अस्थि जीवो कसायाणुमितो, कसाया कोधादतो, जो कोधादीहिं संजुज्जति सो जीवो।। * वैधम्मेण घडो निदरिसणं, ण कदाचि घडो कोधादीहिं संजुज्जति, अतो कोहसहभावादत्थि जीवो ५।
लेसेति दारं-अंतग्गतो परिणामविसेसो लेस्सा । जहा सतिघातित्तणेण कोति अप्पाणं निंदतो घातेति, कोति कारणतो, कोति हरिसितो, एतं पि जीवस्स, न कुंभस्स ६ ।
आणापाणु ति दारं-णासिकागतस्स वातस्स अंतो अणुप्पवेसणमाणू, पाहिं निच्छुभणं, आणा१०|| पाणू एतं जीवे, ण घडादाविति जीवलक्खणं ७।। इंदिये त्ति दारं-इंदिएण सूर्तिजति जो अत्थो सो अस्थि, सो य जीवो। उक्तं च-"इन्द्रियमिन्द्रलिङ्गम्" |
] एवमादि । तेण इन्द्रो जीवो, तस्स जं उवलिंगणं तं पुण सोतादि ।। चोदको भणति-आदाणमेव अत्थो ? आयरिया भणंति-तत्थ दल्विंदियगहणमिह भाविंदियस्स, अहवा तत्थ गेण्हितव्वं इह गाहगं ८।
कम्मबंधोदयणिज्जरासमाणं दारं-जस्स एताणि स जीवो। आहारक्रिया णिदरिसिजति-जहा आहारो का १ "एत्थ दिट्ठतो उदएण (? ओदण) वट्टियज-जहा उदएण (? ओदण) वट्टियाओ भोत्ता अण्णो अत्यंतरभूओ, एवं सरीराओ
अत्यंतरभूतेण अण्योण भोत्तारेण भवितव्वं, सो य जीवो।" इति वृद्धविवरणे ॥ २ ओदनवर्तिका ॥ ३ सूच्यते ॥..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org