SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ of णिजु- त्तिचुणिजुयं दसकालियसुत्तं णिय ॥६७॥ आहारितो सरीरेण संबंधं जाति, तेत्ति-'बलादीहि उदिजति, कालंतरेण निजिण्णो भवति; एवं जीवो सकसातो चउत्थं कम्मं बंधति, तस्सेव य वेदणोदयमणुभवति, तदाणंतरं च निजरेति ९॥११॥१२५॥ छज्जीवबितियगाहाए अत्थो । तत्थ पढमं चित्तं ति दारं-चित्तमवि जीवलक्षणं । चित्तमतीता-ऽणागतविसयं १०। ज्झयणं चेदणा वट्टमाणा, देवदत्त इति मणिते जं देवदत्तस्स अहमिति मती संजायति ११ । पुवदिट्ठमत्थमाहितसंस्कारादि एमा सण्णा, आहारादिसण्णा वा १२ । विविहेहिं ऊभा-ऽवोहादीहिं जेण उवलभति तं विण्णाणं १३। अतीतगंथधरणं धारणा १४ समतीते सत्थत्थभावभासणं बुद्धी १५। खाणु-पुरिससन्देहे उभयलक्खणाणुचिंतणमीहा १६ तदेकतरपरिच्छेदो मती १७। एगवत्थुगयमणेगैत्थसंभावणं वितका १८ । एताणि जहुद्दिवाणि लक्खणाणि जम्मि एगम्मि अत्थे संभवंति सो जीव इति पदत्थो अत्थि ॥१२॥१२६॥ अत्थि त्ति दारं जहा सिद्धं जीवस्स अत्थित्तं सद्दादेवाणुमीयते। णासतो भुवि भावस्स सद्दो भवति केवलो ॥ १३ ॥ १२७॥ सिद्धं जीवस्स अत्थित्तं० गाहापुव्वद्धं । जं जीवस्स अत्थित्तं तं जीवसद्दादेव सिज्झति । कहं ?/ असंते जीवदव्वे जीवसदो न होज्जा. पसिद्धो य जीवसद्दो लोगे, तम्हा अस्थि जीवदव्वं जस्स जीव इति निद्देसो । ३०॥६७॥ चोदेति-खरविसाण-कुम्मरोमादिसदा लोके पयुजंति, ण य ताणि अत्थि, अतो गुरू इमं गाहापच्छद्धमाह-णासतो| १ तृप्ति-बलादिभिरुदीयते ॥ २ ऊहा-ऽपोहादिभिः॥ ३ खमत्या शास्त्रार्थभावभाषणम् ॥ ४ अनेकार्थसम्भावनम् ॥ ook Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy