________________
of
णिजु- त्तिचुणिजुयं दसकालियसुत्तं
णिय
॥६७॥
आहारितो सरीरेण संबंधं जाति, तेत्ति-'बलादीहि उदिजति, कालंतरेण निजिण्णो भवति; एवं जीवो सकसातो
चउत्थं कम्मं बंधति, तस्सेव य वेदणोदयमणुभवति, तदाणंतरं च निजरेति ९॥११॥१२५॥
छज्जीवबितियगाहाए अत्थो । तत्थ पढमं चित्तं ति दारं-चित्तमवि जीवलक्षणं । चित्तमतीता-ऽणागतविसयं १०।
ज्झयणं चेदणा वट्टमाणा, देवदत्त इति मणिते जं देवदत्तस्स अहमिति मती संजायति ११ । पुवदिट्ठमत्थमाहितसंस्कारादि एमा सण्णा, आहारादिसण्णा वा १२ । विविहेहिं ऊभा-ऽवोहादीहिं जेण उवलभति तं विण्णाणं १३। अतीतगंथधरणं धारणा १४ समतीते सत्थत्थभावभासणं बुद्धी १५। खाणु-पुरिससन्देहे उभयलक्खणाणुचिंतणमीहा १६ तदेकतरपरिच्छेदो मती १७।
एगवत्थुगयमणेगैत्थसंभावणं वितका १८ । एताणि जहुद्दिवाणि लक्खणाणि जम्मि एगम्मि अत्थे संभवंति सो जीव इति पदत्थो अत्थि ॥१२॥१२६॥ अत्थि त्ति दारं जहा
सिद्धं जीवस्स अत्थित्तं सद्दादेवाणुमीयते।
णासतो भुवि भावस्स सद्दो भवति केवलो ॥ १३ ॥ १२७॥ सिद्धं जीवस्स अत्थित्तं० गाहापुव्वद्धं । जं जीवस्स अत्थित्तं तं जीवसद्दादेव सिज्झति । कहं ?/ असंते जीवदव्वे जीवसदो न होज्जा. पसिद्धो य जीवसद्दो लोगे, तम्हा अस्थि जीवदव्वं जस्स जीव इति निद्देसो । ३०॥६७॥ चोदेति-खरविसाण-कुम्मरोमादिसदा लोके पयुजंति, ण य ताणि अत्थि, अतो गुरू इमं गाहापच्छद्धमाह-णासतो|
१ तृप्ति-बलादिभिरुदीयते ॥ २ ऊहा-ऽपोहादिभिः॥ ३ खमत्या शास्त्रार्थभावभाषणम् ॥ ४ अनेकार्थसम्भावनम् ॥
ook
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org