SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ || मुवि भावस्स सद्दो भवति केवलो ण किर सव्वहा असतो भावस्स लोके केवलो सद्दो पसिद्धो, उपपदसहितो || पजुज्जति, खरविसाणसद्दादतो ण केवला उवलब्भंति, किं तर्हि ? खरसद्दो खरे वट्टति विसाणसद्दो गवादौ, तस्स | | गवि सण्णिहितस्स विसाणस्स खरपयत्थे समवातं पडिसेहेति, णत्थि खरविसाणं, एवं कुम्मरोमादि, जीवसद्दो पुण ||णिरुपपदो पसिद्धो, तम्हा इच्छा-वितक्कादिलक्खणमत्थि जीवदव्वं ॥ १३ ॥१२७॥ सुण्णवादी भणति-जदि जीवसद्दो जीवअस्थित्तं साहति एवं सुण्णसद्दो सुण्णतावादसाहओ भविस्सति । एत्थ उत्तरं-केणति दव्वेण विरहितं किंचि वत्थु सुण्णं भवति, देवदत्तविरहेणं घरं सुण्णं, उभयं च तदत्थि ॥ किंच मिच्छा भवेतु सवत्था जे केई पारलोइया। कत्ता चेवोपभोत्ता य जदि जीवो ण विजई ॥ १४ ॥१२८॥ मिच्छा भवेतु सव्वत्था० गाहा । जदि णत्थि जीवो तो दाणमज्झयणादीणं णत्थि फलं, ण विय सैंकड-दुक्कडाणं कारओ वेदओ वा ॥१४॥ १२८ ॥ इतो य अस्थि जीवो लोगसत्थाणि ......... ..........................। ........................... ................................................ ॥१५॥१२९॥ लोगसत्थाणि० गाहा । लोके व्यासोक्तमिदम् “अच्छेद्योऽयं०" [ भगवद्गीता अ० २ श्लो० २४ ]। वे पत्तेयजण्णफलाणि भणिताणि, ताणि सति अत्थित्ते भवंति । परसमए बुद्धस्स पंच जातकसताणि वण्णिजंति । कापिला भणंतिजं इंदिएहिं दीसति तं सव्वमचेतणं तहा ताइं । जो पेच्छति ण य दीसति भुंजति ण य भुजति अभोत्ता ॥१॥ १खरपत्थए सम मूलादशैं। खरपदार्थे समवायं प्रतिषेधति ॥ २ भवेयुरित्यर्थः ॥ ३ दाणमज्झयणादीणं इत्यत्र मकारोऽलाक्षणिकः, दाना-ऽध्ययनादीनामित्यर्थः ॥ ४ सुकर-दुक्कराणं मूलादर्श ॥ ५ नेयं नियुक्तिगाथोपलब्धा कस्मिंश्चिदपि नियुक्त्यादर्शे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy