SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ णिञ्जुचिचुण्णिजयं दसका लियसुतं ॥ ६८ ॥ काणादा वि “पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि” [ वैशेषिकदर्शन अ० १ आ० १ सू० ५ ] । ते आत्मद्रव्यं तदर्थं च धर्मव्याख्यानमिच्छंति, अतो लोकसंपडिवत्तितो विज्जते अप्पा | ॥ १५ ॥ १२९ ॥ इतो य फरिसेण जहा वाऊ गेज्झती कायसंसितो । नाणादीहिं तहा जीवो गेज्झती कायलंसितो ॥ १६ ॥ १३० ॥ फरिसेण जहा बाऊ० गाहा । जहा वाऊ पच्चक्खओ मंसचक्खुणा अणुवलन्भमाणो वि तेक्कपादीभि सूतिजति तहा जीवो पच्चक्खमणुवलब्भमाणो वि बुद्धि- सुह- दुक्खादीहिं सूतिज्जति 'अस्थि' त्ति । तहाउवओग-जोग-इच्छा-वितक्क-नाण-बल- चेट्ठितगुणेहिं । अणुमाणा णायव्वो पञ्चक्खमदीसमाणो वि ॥ १ ॥ [ ] ॥ १६ ॥ १३० ॥ एत्थ चोदणा- अणुमाणतो गहणमिति भणितं तदपि पञ्चक्खपुव्वकमणुमाणं, ण य [अप्पा ]पच्चक्खमुवलद्धपुच्वो त्ति नाणुमाणगेज्झो, उत्तरं - अदिगुणं जीवं दुन्नेयं मंसचक्खुणा । सिद्धा पति सवणू नाणसिद्धा य साहुणो ४ ॥ १७ ॥ १३१ ॥ अणिदियगुणं० गाहा । णातमिंदियपच्चक्खो अप्पा पतिष्णा, अरूवित्तं हेतुः, दिट्ठतो आकाशम्, जहा आकासमरूवी इंदियपच्चक्खं न भवति तहा । अरूविं जीवं सव्वण्णुणो सिद्धा नाणसिद्धा य साहुणो | पासंति, तम्हा अरूवित्तादाकास वदणिंदियगेज्झो ४ ॥ १७ ॥ १३१ ॥ १ तत्कम्पादिभिः सूच्यते ॥ २ पस्संति खं० वी० पु० ॥ ३ न अयं इन्द्रियप्रत्यक्ष इत्यर्थः ॥ ४ अरूपित्वाद् आकाशवद् अनिन्द्रियमात्यः ॥ Jain Education International For Private & Personal Use Only चउत्थं छजीव णिय ज्झयणं ॥ ६८ ॥ www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy