________________
णिञ्जुचिचुण्णिजयं दसका
लियसुतं
॥ ६८ ॥
काणादा वि “पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि” [ वैशेषिकदर्शन अ० १ आ० १ सू० ५ ] । ते आत्मद्रव्यं तदर्थं च धर्मव्याख्यानमिच्छंति, अतो लोकसंपडिवत्तितो विज्जते अप्पा | ॥ १५ ॥ १२९ ॥ इतो य
फरिसेण जहा वाऊ गेज्झती कायसंसितो ।
नाणादीहिं तहा जीवो गेज्झती कायलंसितो ॥ १६ ॥ १३० ॥
फरिसेण जहा बाऊ० गाहा । जहा वाऊ पच्चक्खओ मंसचक्खुणा अणुवलन्भमाणो वि तेक्कपादीभि सूतिजति तहा जीवो पच्चक्खमणुवलब्भमाणो वि बुद्धि- सुह- दुक्खादीहिं सूतिज्जति 'अस्थि' त्ति । तहाउवओग-जोग-इच्छा-वितक्क-नाण-बल- चेट्ठितगुणेहिं । अणुमाणा णायव्वो पञ्चक्खमदीसमाणो वि ॥ १ ॥
[
] ॥ १६ ॥ १३० ॥ एत्थ चोदणा- अणुमाणतो गहणमिति भणितं तदपि पञ्चक्खपुव्वकमणुमाणं, ण य [अप्पा ]पच्चक्खमुवलद्धपुच्वो त्ति नाणुमाणगेज्झो, उत्तरं -
अदिगुणं जीवं दुन्नेयं मंसचक्खुणा ।
सिद्धा पति सवणू नाणसिद्धा य साहुणो ४ ॥ १७ ॥ १३१ ॥
अणिदियगुणं० गाहा । णातमिंदियपच्चक्खो अप्पा पतिष्णा, अरूवित्तं हेतुः, दिट्ठतो आकाशम्, जहा आकासमरूवी इंदियपच्चक्खं न भवति तहा । अरूविं जीवं सव्वण्णुणो सिद्धा नाणसिद्धा य साहुणो | पासंति, तम्हा अरूवित्तादाकास वदणिंदियगेज्झो ४ ॥ १७ ॥ १३१ ॥
१ तत्कम्पादिभिः सूच्यते ॥ २ पस्संति खं० वी० पु० ॥ ३ न अयं इन्द्रियप्रत्यक्ष इत्यर्थः ॥ ४ अरूपित्वाद् आकाशवद् अनिन्द्रियमात्यः ॥
Jain Education International
For Private & Personal Use Only
चउत्थं छजीव
णिय
ज्झयणं
॥ ६८ ॥
www.jainelibrary.org