________________
अण्णत्ता-ऽरूवित्त-सासतत्ताणि तिण्णि वि दाराणि समतमेताहिं दारगाहाहिं भण्णंति
कारणविभाग१ कारणविणास २बंधस्स पच्चयाभावा । विरुद्धस्स य अत्थस्साऽपादुब्भावा ४ऽविणासा य ५॥१८॥१३२ ॥ निरामया-ऽऽमयभावा ६ बालकयाणुसरणा ७ दुवट्ठाणा ८॥ सोताईहिं अगहणा९जाईसरणा १० थणभिलासा ११॥१९॥१३३॥ सवण्णुवदिद्वत्ता १२ सकम्मफलभोयणा १३ अमुत्तत्ता १४ ।
जीवस्स सिद्धमेवं णिच्चत्तममुत्तमण्णत्तं ५।६७ ॥२०॥१३४॥ कारणविभाग० गाहा । निरामय० गाहा। सवण्णुवदित्ता गाहा । णिच्चो जीवो, कारणविभागस्स अभावात् , [जहा आगासस्स,] वैधम्मेण दिटुंतो पडो, पडकारणाणि तंतुणो, ते पत्त-पोत्तादीण विभजंति, सति विभागे पैडा सूवो भवति; जति एवं जीवस्स तंतुसरिसाणि कारणाणि भवेज ततो तेसि विभागे विणसेज, तदभावे णिचो, जम्हा णिचो अतो अरूवी सरीरातो य अण्णो १।
विणासकारणअभावो त्ति दारं-णिचो जीवो, जम्हा तस्स विणासकारणस्स अभावो, दिलुतो घडो, जहा घडस्स मोग्गराभिघातादीणि विणासकारणाणि भवंति ण तहा जीवस्स विणासकारणमत्थि, तम्हा विणास| कारणाभावा णिचो जीवो । एवं च अरूवी सरीरातो य अण्णो २।।
बंधपञ्चयअभावो त्ति दारं-णिचो जीवो, खणविणासे बंधाभावदोसापत्तेः, दिलुतो घडो, जहा अविणट्ठो १ समकं युगपदित्यर्थः ॥ २ सोयाईहि वी । सुत्ताईहि पु. सा० ॥ ३ पटात् सूत्रं भवति ॥
०का०१८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org