SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ उद्वाणं ति दारं- णिच्चो जीवो, अण्णम्मि काले उवट्ठाणेण सूतिज्जति, इह भवे करिसकादी करिसणकाले | कतस्स कम्मस्स उत्तरकालमुवट्ठाणं दिट्ठे, तहेव पुव्वसुकतकारिणो विपुलभोगसमाउत्ता दीसंति, केति पुण दुक्कयका|रिणो दीणा - Sणाह - विकला दीसंति, तम्हा सुभा -ऽसुभकम्मोवत्थाणसूतितो णिच्चो जीवो, अत एव अरूवी. सरीरातो य अण्णो ८ । सोतादिअग्गहणं ति दारं- णिच्चो जीवो, सोतादिअग्गहणेण कारणेणं, दिवंतो आगासं, जहा आकासम| मुत्तं इंदिएहिं अणुवलब्भमाणं निच्चं, एवं जीवो वि सोतादीहिं ण घेप्पति तम्हा निच्चो, अत एव अरूवी सरीरातो य अण्णो ९ । जातिसरणं ति दारं- णिच्चो जीवो, जातीसरणेण साहिज्जति, एत्थ लोकदिट्ठमवलंबिज्जति, गोवालादयो वि | पडिवज्जंति-जहा जातीसरणमत्थि, अक्खाइतोवक्खातियासु य लोइया पडिवज्जंति - अमुको जातीसरो, तम्हा जातिसरणा णिचो अरुवी सरीरातो य अण्णो १० । थणाभिलासो त्ति दारं- णिच्चो जीवो, जातमेत्तत्थणाभिलासेण नज्जति, दिट्टंतो इह पुव्वाणुभूत [ चूता ]भिलासी देवदत्तो, जहा देवदत्तस्स परिपक्कं सुगंधमम्बफलमण्णेण खज्जमाणमवलोएंतस्स तग्गताभिलासेण मुहं पेजातलालापरिस्संदं भवति ण तहा भूमिघरसंठितस्साणुवलद्धचूतफैलासातस्स, तम्हा जम्माणंतरसमयथणाभिलाससूतियमिस्स जीवियस्स निच्चत्तं, तहा य अरूवी सरीरप्पिहभूतो य ११ | बितियगाहत्थो गतो ॥ १९ ॥ १३३ ॥ ततियगाहा पभणति -सवण्णुवदिट्ठत्ता [ इति ] दारं- णिच्चो जीवो, सव्वण्णुवदिट्ठ इति, ते हि १५ भगवंतो ण मिच्छा पेच्छंति उवदिसंति वा । वीतरागो हि सव्वण्णू मिच्छं णेव पभासती । जम्हा [ तम्हा ] वती तस्स तच्चा भूतत्थदरिसणी ॥ १ ॥ ● आख्यायिकोपाख्यायिकासु ॥ २ प्रजातलालापरिस्यन्दम् ॥ ३ फलाखादस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy