SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ चउत्थं तिचु णिञ्ज- घडो जलाहरण-धारणसमत्थो भवति तहा जदि जीवो ण भवति खणभंगुरो ततो तस्स बंधो मोक्खो वा घडति, तम्हा णिच्चो, अत एव अरूवी सरीरातो य अण्णो त्ति । एस बंधपच्चयअभावो ३। छज्जीवण्णिजयं विरुद्धअत्थअप्पादुब्भाव इति दारं-णिचो जीवो, विरुद्धदव्वअप्पादुब्भावादिति हेतुः, दिलुतो सक्कुका, | णियदसका- जहा धाणविणासे तविरुद्धा सत्तुका पादुब्भवंति, ण एवं जीवदव्वविणासे किंचि विरुद्धदव्वं पादुन्भवति, तम्हा ज्झयणं लियसुत्तं २० णिचो, अत एव अरूवी सरीरातो य अण्णो त्ति ४। का अविणासो ति दारं-णिचो जीवो, विणासकारणस्स अभावा, दिद्रुतो आगासं, जहा आगासस्स विणास॥६९॥॥ कारणं नत्थि तं णिचं, एवं जीवस्स वि विणासकारणं नत्थि तम्हा निच्चो, अत एव य अरूवी सरीरत्थंतरभूतो |य ५। पढमगाहाए अत्थो॥१८॥१३२॥ बितियगाहत्थे पढमं दारं-णिचो जीवो, णिरामय-आमयभावेण, इह जीवो णिच्चत्ते सति णिरामतो २५ सामतो य भवति, दिलुतो परकतावराहे गहणाभावो, जदि खणे खणे उप्पज्जति विणस्सति य ततो तस्स २५ के निरामय[-आमय]भावो ण जुत्तो, अवत्थितो पुण निरामतो सामतो वा भवेजा, आमतो रोगो, तम्हा णिरामय-* आमयभावा णिच्चो, अत एव य अरूवी सरीरातो य अण्णो । एस निरामय-आमयभावो ६। बालकताणुसरणं ति दारं-णिच्चो जीवो, पुव्वाणुभूतसरणं से हेऊ, दिलुतो देवदत्त-जण्णदत्ता सरणा रणे, देवदत्ते कॅतोति थाणातो अवगते जण्णदत्ते आगते जं तत्थ देवदत्तेण कतं तं जण्णदत्तो न सरति, न य* ३० तहा सतमणुभूतं ण सरति, कुमारभावे कतं जोव्वणत्यो सरति, तम्हा णिचो, बालाणुभूतसरणातो, एवं च अरूवी कसरीरातो य अण्णो ७। ॥६९॥ १ सक्तुकाः॥२ "अविणासी खलु जीवो विगारऽणुवलंभओ जहाऽऽगासं।" इति दशवै०भाष्ये गा०४७ पत्र १३१ । “अविनाशी आत्मा, विरोधिविकारासम्भवात् , आकाशवत् । इति वृद्धविवरणे ॥ ३ निरामयः सामयः॥ ४ कुतश्चित् स्थानादपगते ॥ se Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy