SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ जोगो वा ३५२. तहेव सावजं जोगं परस्सऽट्ठाए णिद्वितं । कीरमाणं ति वा णच्चा सावजं ण लवे मुणी ॥ ३९ ॥ ३५२. तहेव सावजं जोगं० सिलोगो। तहेवेति भणितं । अवजं-गरहितं, सह तेण सावजो, जोगो वावारो, तं सावजं, साधूण ण चेव सावज्जो जोगो त्ति परस्सऽट्टाए णिट्रितं परिसमत्तं की वा अणवसितक्रियं, णिट्टिते कीरमाणे वा ण साधुवयणेण समारंभो तहा वि णिवारणं, किमंग पुण करिस्समाणं । है एवं जाणिऊण तं सावजं ण लवे मुणी ॥ ३९॥ केरिसं पुण सावजं ण भणितव्वं ? ति सावज्जवयणसमासोपदरिसणत्थमिदं भण्णति३५३. सैंकडे त्ति सुपक्के त्ति सुच्छिण्णे सुहडे-मते । सुणिट्ठिते सुलढे त्ति सावजं ण लवे मुणी ॥ ४० ॥ ३५३. सुकडे त्ति सुपक्के त्ति० सिलोगो । सुदु कतं सुकडं, एतं पसंसावयणं अब्भणुमोदणं च, एतं १० || सावजं वज्जए । सुकडे त्ति सर्वक्रियापसंसणं । सुपक्के त्ति पागस्स, तं पुण मिट्ठमसणादिसु । सुच्छिण्णे रुक्खादिसु । सुहडे गामादिघातादिसु । सुमते सुमारियवयणं, तं कतोयि अणुवसंतादि । सुणिहिते बहुवेसणसंपण्णं निट्ठाणकादि । सुलढे पासादादि । एवंजातीयमण्णं पि सावजं ण लवे मुणी। अणवजं पुण लोयकरण-बंभचर फल पाक-सिणेहपासच्छेद-सेहहरण-पंडितमरण-अट्ठविहकम्मनिट्ठवण-सुलट्ठधम्मकहादि-सिलोग-जहासंखेण लवे ॥४॥ १'टाय णि खं १॥ २णाऽऽलवे खं २-३ शु. वृद्ध० हाटी० ॥ ३ सुक्कडे खं २-४ ॥ ४ मडे सर्वेषु सूत्रादर्शेषु ॥ ५°जं वजए मुणी अचू० विना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy