________________
णिज्जु
सत्तम
त्तिचुणिजुयं
वकसु. द्धिअज्झ
यण
दसकालियसुत्तं
३५०. तहेव संखडिं गच्चा किच्चं कजं ति णो वदे ।
पेणीतत्थं च वज्झो त्ति सुतित्थ त्ति य आपका ॥ ३७ ॥ ३५०. तहेव संखडि णच्चा० सिलोगो । तहेवेति तेणेव जतणाप्रकारेण । छज्जीवकायायुसमत्थखंडणं संखडी, केणति निमित्तेण पकरणं णच्चा जाणिऊण किचमेव घरत्येण देव-पीति-मणुस्सकजमिति एवं णो |वदे । पणीयो परभवं जस्स जीवितत्थो सो पणीतत्थो, सो वि णेवं वत्तव्यो-वधारिहो चोरादि वज्झो, तमवि पणिज्जमाणं दट्टण वज्झो त्ति ण भणितव्वं, तस्स अणस्सासो लोकस्स वा 'पत्तकारणो' ति मा होजा। सोभणतित्था सुतित्था आपका णदी, तत्थ पुच्छितेण अपुच्छितेण वाऽधिकरणपवत्तणभया णेवं वत्तव्वं सुतित्थ त्ति ॥३७॥
सति पुण अच्चाइण्णासु साधुनिवारणत्थमितरासु वा उवग्गहत्थमुवदेसे इमा जतणा३५१. संखडिं संखडिं बूता पणियढे त्ति तेणगं ।
बहुसमाणि तित्थाणि आवगाणं वियागरे ॥ ३८ ॥ ३५१. संखडिं संखडिं बूता सिलोगो। संखडी पुव्वभणिता, तं सणियं संजयपासाए अच्चातिण्णकहणातिसु संखडिमेव बूया । तेणकमपि अणुकंपापुव्वं सेहातिथिरीकरणत्थं 'एवं पावकम्मिणं विपाक इह, परत्थ य अणेगगुण' ति सणियमुवदिसेज्जा । णदीतित्थाण वि साधूसु समुत्तरणत्थं पुच्छमाणेसु को जाणइ अंतज्जले ? इमाणि पुण बहुसमाणि । घरत्थपुच्छाओ पुण 'बहुणि से समाणि विसमाणि य, को जाणति ? त्ति एवं संचिंतितं वियागरे ॥३८॥ संखडी-पणियट्ठवयणजयणोवदिट्ठा । सव्वगतस्समारंभजयणमिदं भण्णति
१णच्चा करणीयं ति नो वए ख ४ हाटी० । णचा किच्चमेयं ति नो वए वृद्ध० । किञ्चं कुव्वं ति नो वए खं १॥ २ तेणगं वा वि वज्झे अचू० वृद्ध विना ॥ सुतित्थे त्ति अचू० विना ॥ ४ आवगा अचू• विना ॥ ५ बूया पणियटुंति खं २ शु०॥ ६ तेणगा खं ३॥
good
॥१७४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org