________________
णिजचिचु
सचम वक्कसुद्विअज्झयणं
जदा पुण गिलाणादिनिमित्तं पयोयणतो वा अवस्सभणितव्वं भवति तदा इमा जतणा । जहा
३५४. पयत्तपक्के ति ण पक्कमालवे, पयत्तछिण्णे ति ण छिण्णमालवे। णिजुयं
पयत्तलेटे त्ति ण कम्महेउयं, गाँढप्पधारं ति ण गाढमालवे ॥ ४१ ॥ दसकालियसुत्तं ३५४. पयत्तपक्के त्ति० वृत्तम् । गिलाणातिनिमित्तमेवं वदेजा-पयत्तपक्के, ण पक्कमिति । रुक्खं
|२०|| खंभादि वा पयत्त[छिण्णे,] ण छिण्णमिति आलवे । वाणमंतरातिघरेसु पयत्तकतेसु पयत्तलट्ठमेव, ॥१७॥ ण पुण लट्ठमिति कम्मपसंसणहेतुकमेवं वदे । पयत्तलढे त्ति व कम्महेउयं, अहवा तक्कम्मभासणलटुं
ति कम्महेतुकं। गोढप्पधारं तदप्पत्तियपरिहरणत्थं पधारंगाढमालवे । सुकडातिसु वि अवस्सवयणे || पयत्तकडाति आलवे ॥४१॥ कय-विक्कया-ऽहिकरणपरिहरणत्थमिदमवि वत्तव्वं
३५५. सव्वुक्कैस्स परेग्धं वा अतुलं णत्थि एरिसं ।
अचक्कियमवत्तव्वं चिंतं चेव णो वए ॥ ४२ ॥ ३५५. सव्वुक्कस्सं परग्धं वा० सिलोगो। पणियणियोगे सव्वुक्कस्समिदमिति णो एवं वदे, 'अणंतरतणा पुढवी'ति सँइरसंकहाए वि णो एवं वदे । परमो जस्स अग्यो तं परग्धं, जं सुमहग्यं माणिक्काति एतस्स वा एस परमो अग्यो । अहवा "पराई" प्रधानम् । तुलाए समितं तुलं, अतुलमिदं ससारतया, किं
१पक्कि त्ति खं २ ॥ २त्ति व प अचू० विना ॥ ३°छिण्ण त्ति जे. शु०॥ त्ति व छि अचू० विना ॥ |५°लट्ठ त्ति शु० ६त्ति व क अचू० विना॥ ७ पहारगाढे त्ति व गा अचू० विना ॥ ८ पज्जमिति मूलादर्शे ॥ ९ गाढप्रहारम् ॥ १० रवालमा मूलादर्श । प्रहारगाढं गाढप्रहारमित्यर्थः ॥ ११ कसं प अचू० विना॥ १२ परद्धं वा अचूपा० ॥ १३ अचियत्तं चेव अचू० वृद्ध० विना ॥ १४ खैरसङ्कथायाम् ॥
*-*-*-*-
*
॥१७५॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org