________________
|| बहुणा १ [ण] अस्थि एरिसं अण्णं । अचक्कियं असक्कं, जहा "एवं चक्किया एवं से कप्पति" [दशा० अ० || ८ सू० २३३] । अवत्तवं भणितुं ण तीरति । अचिंतितं चिंतेतुं पि ण तीरति वइरादि, किं पुण उवमेढ णाउं| वा? । सव्वविसेसेहि एताणि णिव्वण्णणादिसयवयणाणि णो वदे ॥४२॥
जहाभणितं परेणं पडिवातेउमसक्कं अतो अतिसयवयणसरिसमिदमिति भण्णति___३५६. सव्वमेदं वदिस्सामि सव्वमेतं ति णो वदे।।
अणुवीयि सव्वं सव्वत्थ एवं भासेज पॅण्णवं ॥ ४३ ॥ ३५६. सबमेदं वदिस्सामि० सिलोगो । असंजतऽप्पाहितपावणं नस्थि । जता वि संजतो अप्पाहेज | बहुविहं 'सच्चित्तादिसंववहारगयं सव्वमेतं भणाहि' त्ति संदिट्ठो जो भणेज-सव्वमेतं वदिस्सामि त्ति तस्स * चोदणवयं सव्वमेतं 'जहाभणियवणं पडिवादेहामि' इति णो वदे । अणुवीयि वयणीया-ऽवयणीयत्तेण १० विभन्न सव्वमिति सव्वं पुव्वभणितं वयणविणिओगं सव्वत्थ सव्वेसु परिपुच्छादिथाणेसु, एवमिति जहाजहोवदिटुं भासेज पण्णवं ति भणितं ॥ ४३॥
सामण्णेण पसंसावयणविहाणमुवदिटुं। विसेसेण पणितपसंसापडिसेहत्थमिदं भण्णति३५७. सुक्कीयं वा सुविक्कीयं अक्केजं केजमेव वा ।
इमं गेण्ह इमं मुंच पणितं णो वियागरे ॥ ४४ ॥
१ निवर्णनातिशयवचनानि ॥ २ प्रतिपादयितुमशक्यम् अतः। पडिवातेऊणमसक्खमतो मूलादर्शे ॥ ३ वीई स खं १ ||जे । वीइ स खं ४ शु० । वीईय स खं २॥ ४ पण्णवे खं १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org