________________
णिजु
त्तिचु
णिजुयं| दसकालियसुत्
॥१७६॥
३५७. सुक्कीयं वा सुविक्कीयं० सिलोगो। क्रायकेण विक्रायकेण वा पुव्वगहितदिण्णे पुच्छितो णो सचम एवं वियागरे-एत्तिएण जदि गहितं सुक्कीयमिदं सुविक्कीयं वा, एत्तिएण अणा (१) पुण इमं एतेण मोल्लेण अक्केज
वक्कसुएत्तिएण वा केज्जं, अहवा इमं अग्घेहिति एतं गेण्ह, इमं वा ण पडिअग्घिहि त्ति मुंच पणितं । एवं णो
द्धिअज्झ| वियागरे कत-विक्कतगतं ॥ ४४ ॥ किमेतेण ? एवमादिसु बहुसावजवयणमिति समासेणेव दिस्सति
यणं ३५८. अप्पग्धे वा महग्घे वा कये वा विक्कये यि' वा ।
पणितढे समुप्पण्णे अणवजं वियागरे ॥ ४५ ॥ ३५८. अप्पग्घे वा० सिलोगो। अप्पग्धं महर्ष, महर्घ बहुमोल्लं, तं पुण सुहि-संबंधिजातीओ कोति || किणेज विक्किणेज वा, तम्मि कये [वा] विक्कये यि वा एवं पणितगते अढे समुप्पण्णे चिरमुक्कपणितवावारा वयं, इह वा काएसि त्ति ण याणामो, एवमादि अणवजं वियागरे ॥४५॥ कयविक्कयाधिकरणपरि|हरणमुपदिढें । अणंतरं सर्वक्रियागताधिकरणपरिहरणत्थमिदं भण्णति
३५९. तेहेवासंजतं धीरो आस एंहि कैरेहि वा ।
सय चिट्ठ वयाहि त्ति णेवं भासेज पण्णवं ॥ ४६ ॥ ३५९. तहेवासंजतं धीरो० सिलोगो । तहेवेति सावजवजणप्रकारावधारणं । समिति-गुत्तीहिं अणियमितप्पा अस्संजतो, तमस्संजतं । धी:-बुद्धिः सा जस्स अत्थि सो धीरो। आस उपविस, एहि इतो आगच्छ,
॥१७६॥
१इ वा खं १-३-४ जे० । वि वा खं २ शु० ॥ २ तम्हाऽसं खं ४ ॥ ३ वीरो जे०॥ ४ एहिं खं ३॥ ५ करेहिं खं ||१ जे०॥ ६ सयं खं १-३-४ जे.॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org