________________
करेहि वा किंचि वावारं, सय वा सुवाहि, चिट्ठ उट्ठउ, वयाहि गच्छ, 'तत्तायगोलो इव सो समंततो सत्ताण डहणरूवो' ति तं णेवं भासेज पण्णवं । अस्संजतस्स वेट्ठावणादि पडिसिद्धं, ण पुण संजतस्स ॥४६॥ .. असंजता य साहवो, साधुसद्दो य लोगे सज्जणेसु पयुजति–साधुपुरिसो अयमिति, तित्यंतरीएसु य, अतो | विसेसणमिदं भण्णति३६०. बहवे इमे असाधू लोए वुच्चंति साधवो ।
ण लवे असाधु साधु ति साधु साधु ति आलवे ॥ ४७ ॥ ३६०. बहवे इमे असाधू० सिलोगो । बहवे अणेगे इमे इति पञ्चक्खाभिधाणं असाहवो मोक्खसाहगाणं जोगाणं णाम-ठवणा-दव्वसाधुत्तेण गुणैकदेसजोगेण वा लोए वुचंति साधवो । तं तित्थंतरियाई ण लवे असाहुं संतं साधुमिति । निव्वाणसाहगजोगसाधणपरसाई साधुमिति आलवे ॥४७॥ तस्स साहुणो अजधाभूतलोगभणितमत्तसाधूहितो गुणकतमिमं विसेसंतरमारब्भते३६१. णाण-दसणसंपण्णं संजमे य तवे रतं ।
___ ऍतग्गुणसमाउत्तं संजतं साधुमालवे ॥ ४८ ॥ ३६१. णाणदंसण. सिलोगो । नाणं पंचविहं, दंसणं सम्मत्तं, तेहिं संपण्णं समुदितं । संजमो सत्तरसविधो, तवो बारसधा, एत्थरतं पसत्तं । एतेहि गुणेहि समाउत्तं [संजतं] सम्म जतं, तं साधुमालवे॥४८॥
सव्वक्रियासु असंजयप्पयोगकरणं पडिसिद्धं । इमं पुण विसेसेण रागप्पहाणं बहुप्पगं चेति भण्णति
१ साहुणो अचू० वृद्ध० विना ॥ २ असाहू जे०॥ ३साहु त्ति साडे साहु त्ति खं १-३-४ शु०॥ ४ एवंगुण' का अचू० विना ॥ ५रतं एगत्तं मूलादर्श ॥
द०का०४५
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org