SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ करेहि वा किंचि वावारं, सय वा सुवाहि, चिट्ठ उट्ठउ, वयाहि गच्छ, 'तत्तायगोलो इव सो समंततो सत्ताण डहणरूवो' ति तं णेवं भासेज पण्णवं । अस्संजतस्स वेट्ठावणादि पडिसिद्धं, ण पुण संजतस्स ॥४६॥ .. असंजता य साहवो, साधुसद्दो य लोगे सज्जणेसु पयुजति–साधुपुरिसो अयमिति, तित्यंतरीएसु य, अतो | विसेसणमिदं भण्णति३६०. बहवे इमे असाधू लोए वुच्चंति साधवो । ण लवे असाधु साधु ति साधु साधु ति आलवे ॥ ४७ ॥ ३६०. बहवे इमे असाधू० सिलोगो । बहवे अणेगे इमे इति पञ्चक्खाभिधाणं असाहवो मोक्खसाहगाणं जोगाणं णाम-ठवणा-दव्वसाधुत्तेण गुणैकदेसजोगेण वा लोए वुचंति साधवो । तं तित्थंतरियाई ण लवे असाहुं संतं साधुमिति । निव्वाणसाहगजोगसाधणपरसाई साधुमिति आलवे ॥४७॥ तस्स साहुणो अजधाभूतलोगभणितमत्तसाधूहितो गुणकतमिमं विसेसंतरमारब्भते३६१. णाण-दसणसंपण्णं संजमे य तवे रतं । ___ ऍतग्गुणसमाउत्तं संजतं साधुमालवे ॥ ४८ ॥ ३६१. णाणदंसण. सिलोगो । नाणं पंचविहं, दंसणं सम्मत्तं, तेहिं संपण्णं समुदितं । संजमो सत्तरसविधो, तवो बारसधा, एत्थरतं पसत्तं । एतेहि गुणेहि समाउत्तं [संजतं] सम्म जतं, तं साधुमालवे॥४८॥ सव्वक्रियासु असंजयप्पयोगकरणं पडिसिद्धं । इमं पुण विसेसेण रागप्पहाणं बहुप्पगं चेति भण्णति १ साहुणो अचू० वृद्ध० विना ॥ २ असाहू जे०॥ ३साहु त्ति साडे साहु त्ति खं १-३-४ शु०॥ ४ एवंगुण' का अचू० विना ॥ ५रतं एगत्तं मूलादर्श ॥ द०का०४५ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy