________________
४३७. आसीविसो यावि परं सुरुट्ठो, किं जीतणासातो परं नु कुजा ? ।
आयरियपादा पुण अप्पसण्णा, अबोधि आसातण नत्थि मोक्खो ॥५॥
४३७. आसीविसो यावि० वृत्तम् । आसीविससप्पस्स दाढा आसी, तीए विसं जस्स सो आसीविसो, स चावि पधाणं रोसत्थाणं सुठु गतो परं सुरुट्ठो किं जीतणासातो परं नु कुज्जा ? जीतणासातो अण्णं ण किं.च वि काउं समत्थो। आयरियपादा पुण अप्पसण्णा अबोधिआसातणे सति, अबोहितो य नत्थि मोक्खो, दिक्खाविफलता य एवं ॥५॥ ‘णागासायणातो आयरियासातणं पावं' ति समत्थितं । सिहिणिदरिसणातो वि पावतरमिति समत्थयंतेहिं भण्णति
४३८. जो पावकं जलितमवक्कमेजा, आसीविसं वा वि हु कोवएज्जा।
जो वा विसं खातति जीवितट्ठी, एसोवमाऽऽसातणता गुरूणं ॥ ६ ॥
४३८. जो पावकं वृत्तम् । जो इति अणिद्दिट्टग्गहणं। पुणाति आणारंभकुयातो (१) पावको अग्गी, तं जो | जलितमवक्कमेन्ज । आसीविसं वा अकुवितं कोवएजा। जो वा [जीवितट्ठी] जीविताभिकंखी विसं | पभूतं खातति। अवि ताव हेतुत्तणेण पावगसमक्कमणातितुल्ला एसोवमाऽऽसातणता गुरूर्ण ॥६॥ पावकाऽऽसीविससंजोगेहिंतो गुरुहीलणं नियमेण विणासकतरमिति दरिसंतेहिं भण्णति
१ आवि खं ३ । वा वि खं २ ॥ २ जीवणा अचू० वृद्ध० विना । जीयणा' वृद्ध० ।। ३-४ जीवनाशात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org