________________
णिजुतिचु
णिजयं
दसकालियसुतं
॥२०७॥
४३५. पगती मंदा० वृत्तम् । स्वभावो पगती, तीए मंदा वि णातिवायाला उवसंता एगे केति । तधा डहरा वि [जे] सुत-बुद्धोववेता, जति वि डहरा वयसा तहावि बहुसुता पंडिता । एवं आयारमंता णाणातिणा आयारेण संगहोवग्गहादिगुणसुट्टितप्पाणो । निदरिसणं-जे हीलिता सिहिरिव भास कुज्जा, सिही अग्गी | तेण तुल्ला, जधा सो समुज्जलितो महंतमवि तण - कट्ठरासी छारीकरेति एवं ते हीलिता भासं कातुं समत्था, अतो हीलेज्जा ॥ ३ ॥ भणितो आसातणपञ्चवातो । तमेव पुणो वैतोविसेसेण दिट्टंतंगं दरिसंतेहिं भणति
४३६. जे यावि नागं डेहरे ति णच्चा, औसादए सो अहिताय होति । एवाऽऽयरियं पि हु हीलयंतो, णिच्छती जाति-वधं खु मंदे ॥ ४ ॥
४३६. जे यावि नागं [ डहरे] ति० वृत्तम् । जे इति अनिस्सि वयणं । चसो पुव्वभणितसमुच्चये । अपिसद्दो 'किमुत महलं ?' इति संभावणे । णागो सप्पो तं आसादए परिभवंतो अंगुलिविघट्टणाहिं । सो णागो तस्सेवमासादेंतस्स समुदीरितरोसविसो डसंतो मारणातिअहिताय संभवति । जधा तं एवाऽऽयरियं पि हु हीलयंतो णिगच्छति जाति-वधं जाती समुप्पत्ती वधो-मरणं, जम्म-मरणाणि णिगच्छति, अधवा " जातिपधं” जातिमग्गं संसारं । खु इति अवधारणे, जधा एतं खु ते अवत्थं एवमयं पञ्चवातावधारणे, एवमायरियं पि हु अयमवि खु मंद इति बुद्धिहीणो ॥ ४ ॥ डहरणागासातणातो इमं गुरुतरं गुरुणमासातणं ति दरिसंतेहिं भण्णति—
१ वयोविशेषेण ।। २ डहरं ति ण खं ३ शु० ॥ ३ आसायर से अ' अचू० विना ॥ ४ नियच्छई अचू० विना ।। ५ जातिपहं अचू० विना । जातिपधं अचूपा० ॥ ६ अट्ठेसिवयणं मूलादर्शे ॥ ७ णागो अप्पेतं मूलादर्शे ॥ ८ गुरुसमा मूलाद ॥
Jain Education International
For Private & Personal Use Only
मं
विगय
समा
हिअ
ज्झयणं
पढमो
उद्देसो
॥२०७॥
www.jainelibrary.org