________________
४३४. जे यावि मंदे त्ति गुरुं विदित्ता, डहरे इमे अप्पसुते त्ति णच्चा।
हीलेंति मिच्छं पडिवजमाणा, करेंति आसातण ते गुरूणं ॥ २ ॥ ४३४. जे यावि मंदे त्ति गुरुं० वृत्तम् । जे इति सामण्णवयणं । चसद्दो पुव्वभणिताणुकरिसणे। अविसदो संभावणे। जति ताव अत्तुक्करिसणमत्तमभूतिभावो परपरिभवो सुठुतरमभूतिभावो। मंदो चतुविहो। [दव्वमंदो दुविहो-] उवचए [अवचए] य । तत्थ उवचये जधा मरट्ठाण थूलसरीरो मंदो, अवचये पुण तणुयसरीरो मंदो। भावमंदो वि दुविहो-उवचये अवचए य । अवचये जस्स थूला बुद्धी सो मंदबुद्धी, उवचये पुण सण्हा बुद्धी । एत्थ [दव्व-भावेहिं अधिकारो, सेसा उच्चारितसरिस ति परूविता। 'आयरियलक्खणोववेयो' ति गुरुपदे थावितो मंद [?दो बुद्धीए कहंचि वा सरीरेण तं हीलेंति दे॒पयंति अहियालेति मिच्छं असचं उवदेसादण्णधा पडिवजंता सूताए-अवदेसेण जधा-जति | अम्हे वि एवंबुद्धिसंपण्णा होता तो भणंता, असूताए-फुडमेव—किं तुभ मंदबुद्धीण उलावितेण ? । डहरं वयसोपकमेव सूताए-किं अम्हं चेडरूवाण भणितेणं ?, असूताए वि-बालो ताव तुमं, किं ते भणितेणं १ । एवऽप्पसुतमवि ते हीलेंता करेंति
आसातण। आसातणं पुण गुरुतस्स निजराआयस्स सातणं अधिक्खिवणं गुरुगुणसातणं तं करेंति ॥२॥ मिच्छं पडिवजमाणा करेंति आसातणमिति भणितं । को पुण गुरूण [विणए] गुणो आसातणे वा दोसो जतो तदासातणं परिहरितव्वमिति ? भण्णति
४३५. पगतीए मंदा वि भवंति एगे, डहरा वि य जे सुत-बुद्धोववेता।
__ आयारमंता गुणसुट्टितप्पा, जे हीलिता सिहिरिव भास कुजा ॥३॥
१ मंद त्ति जे० शु० ।। २ सूचया इत्यर्थः ॥ ३ असूचया इत्यर्थः ।। ४ गुरुकस्य निर्जराऽऽयस्य ।। ५पगतीय जे० वृद्ध० ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org