SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ णिजुतिचु णवम विणयसमाहिअ ण्णिजयं दसकालियसुत्तं २० ज्झयणं ४३३. थंभा व कोधा व० वृत्तम् । थंभणं थंभो अभिमाणो गब्बो, सो य जातियातीहिं संभवति , ततो थंभातो 'उत्तमजातीओ ह'मिति जो गुरूणं सकासे विणयं न चिठे। कोहा वा रोसेण वा विणयं ण चिद्वेज। मय इति मायातो, एत्थ आयारस्स हस्सता, सरहस्सता य लक्खणविजए(?विचए) अत्थि, जधा " इस्वो नपुंसके प्रातिपदिकस्य" [पा० १।२।४७], पागते विसेसेण, जधा एत्थेव वासहस्स, एवं मायाए वि गिलाणलक्खेण अब्भुट्ठाणाति गुरूण ण करेति । पमायादिति सव्वप्पमादमूलमिति लोभ एवाभिसंबज्झति, अप्पणो लाभमाकंखमाणो गुरूण सगासे विणयं ण चिढ़े, इंदिय-निदा-मज्जादिप्पमादेण वा। वासद्दो विकप्प-समुच्चयार्थः, एतेसिमेगतरेण दोहिं समुदिएहिं वा गुरूणं सगासे विणये ण चिट्ठे विणए ण द्वाति दुविहे आसेवण-सिक्खाविणए । सो चेव | तू तस्स अभूतिभावो, सो इति सो अविणयो, भूतिभावो रिद्धी, भूतीए अभावो अभूतिभावो, तस्स अवि| णीयस्स स एवाविणयो अभूतिभावो । अभूतिभावो अभूतिभवणं । जधा कस्स किमभूतिभावः १ इति, दिर्सेतो भण्णतिफलं व कीयस्स वहाय होति, कीयो वंसो, सो य फलेण सुक्खति । उक्तं च पढमो ॥२०६॥ उद्देसो पक्षाः पिपीलिकानां, फलानि तल-कदलि-वंशपत्राणाम् । ऐश्वर्यं चाविदुषामुत्पद्यन्ते विनाशाय ॥१॥ जधा कीयस्स फलमेव[म]विणयो तस्स अविणीयस्स अभूतिभाव इति ॥१॥ एवमातगतेहिं समुक्करिसकारणे[हिं] || ॥२०६॥ अविणीयो भवति । जथा पुण परगतेहिं परिभवकारणेहिं गुरुसगासे विणए ण चिढे तधा भण्णति १ पराते मूलादर्श ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy