SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ चतालीसा ३। वण्णसंजलणाए वि तेरस चेव, वण्णसंजलणा गुणुवित्तणा, तित्थकराण वण्णसंजलणा जाव गणीणं, पुविल्ला एगूणचत्तालीसा एते य तेरस, एसा बावण्णा ४ ॥१८॥२२७॥ अणचासातणाविणयो समत्तो, ओवयारि| यविणओ य समत्तो, मोक्खविणयो य समतो, समत्तो विणयो। समाधी भण्णति—सा चउविधा। णाम-ढवणातो गतातो । दव्वसमाही पुण-- दव्वं जेण व दव्वेण समाधी आधितं च जं दव्वं । दव्वं जेण व दवेण० अद्धगाधा। दव्वसमाधी समाधिमत्तादि, जेण दव्वेण भुत्तेण समाधी भवति, | आधियव्वं जं दव्वं आधितं समारोवितं, जेण दव्वेण तुलारोवितेण[ण] कतो वि णमति समतुलं भवति सा दव्वसमाधी। भावसमाधी पुण इमेण गाधापच्छद्धेण भण्णति___भावसमाधि चउविध सण १ नाणे २ तव ३ चरित्ते ४ ॥१९॥२२८॥ ॥विणयसमाहीए णिज्जुत्ती सम्मत्ता॥ भावसमाधि० अद्धगाहा। चतुविहा भावसमाधी, तं०-दसणसमाधी १ नाणसमाधी २ तवसमाधी ३ चरित्तसमाधि ४ त्ति ॥१९॥२२८॥ नामनिप्फण्णो गतो। सुत्तालावगनिप्फण्णे सुत्तमुच्चारेतव्वं, जहा अणुओगद्दारे। तं च सुत्तं इमं, तं० ४३३. थंभा व कोधा व मय प्पमादा, गुरूण सगासे विणयं ण चिढ़े। सो चेव तूं तस्स अभूतिभावो, फलं व कीयस्स वहाय होति ॥१॥ १ वुत्तेण मूलादर्श ॥ २ गुरुस्सगासे खं० १-२-३-४ जे० शु० ॥ ३ विणए अगपा० वृद्ध० ॥ ४ण सिक्खे खं | १-२-३.४ जे० शु० हाटी अव०। ण चिट्टे हाटीपा० अवपा०॥ ५ऊ खं १-२-३ । ओ तस्स खं ४ जे० शु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy