SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ *aaa एगद्विता गता । तं उदाहरणं दुविहं-चरितं कप्पितं च । चरितं केणति अणुभूतं दिटुंतत्तण उवदंसिज्जति । *कप्पितं-असब्भूतमवि अत्थसाहणत्थमुपंपादिजति । इदमविजह तुमे तह अम्हे तुन्भे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥१॥ [उत्त० नि० गा० ३०८ अनुयो० पत्र २३२] एतं कप्पियं । एत्थ एक्ककं चउब्विहं ॥ २४ ॥ तत्थ गाहा चरितं च कैप्पितं या दुविहं तत्तो चउव्विहेक्केकं । ___ आहरणे तसे तद्दोसे चेवुवण्णासे ॥ २५॥ चरितं च कल्पितं च । चउव्विहमेव, तं०-आहरणे आहरणतद्देसे आहरणतदोसे उवण्णासोवणए । एतेसिं पि एक्ककं चरित-कप्पितभेदेण दुविहं ॥ २५ ॥ आहरणं ति दारं, तं चउब्विहं, तं०-अवाते उवाते ठवणाकम्मे पडुप्पण्णविणासि । अवाए वि चउब्विहे, तं०-दव्व-खेत्त-काल-भावावाए। TI तत्थ दव्वावाए उदाहरणं-मालवगाओ दोहिं भाउगेहिं सुर8 गंतूण साहस्सितो णउलतो विढत्तो । ते सग्गामं पहाविता तं वारएण वहति । जस्स हत्थे भवति सो इयरं चिंतेति 'घाएमि' त्ति । चिंतेंति ण य अँज्झवस्संति । सग्गामन्भासं पत्ता दहतडं पादपक्खालणट्ठमुवगता । जेट्टेण इतरस्स पेच्छंतस्स सहसा दहे पक्खित्तो । कणीयसो संभंतो भणति-किं ते कतं ?। जेट्टेण साहिप्पायो कहिओ । इतरो भणति-मम वि एस चेव अभिप्पातो आसि, सुट्ट कतं । घरं गताण सागतक्कियं काऊण माताए तेर्सि भगिणी कुमारिया वीहिं पेसिता १ उपपाद्यते ॥ २कप्पियं वा दु खं०॥ ३ साहसिकः-सहस्ररूप्यकपरिमितः ॥ ४ अध्यवस्यन्ति-प्रवर्त्तन्ते ॥ ५ स्वाभिप्रायः ॥ द०का०६ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy