________________
सप्पा य गंधणा अगंधणा य । अगंधणा उत्तमा माणिणो । सो अगंधणो अग्गि पडितो, न पिबति । मतो रायपुत्तो। रण्णा रुटेण घोसावियं-जो सप्पसीसमाणेति तस्स दीणारं देमि । लोगो दीणारलोभेण सप्पे मारेति । तं खमगसप्पकुलं जातीसरं रत्तिं चरति ‘मा दिया दहीहामो'। वालग्गाहीहिं सप्पे मग्गंतेहिं रतिं परिमलेण खमगसप्पबिलं दिढ । दारट्ठिएहिं ओसहीहिं आवाहितो विदितकोवविवागो 'मा अभिमुहो डहिहामि' ति पतीवं निग्गच्छंतो | पुंछादारब्भ कप्पितो जाव सीसं । सो देवतापरिग्गहितो । तीए रण्णो दरिसणं दिण्णं मा सप्पवहं करेहि, पुत्तो ते। | भविस्सति । णागदत्तं च से णामं करेहि । खमगसप्पो सम्मं पाणपरिचागेण रायपुत्तो जातो नागदत्त इति । | जातिसरो खुड्डलओ चेव तहारूवाणं थेराणं अंतिए पव्वतितो । तिरियाणु भाव तणेण छुहालू दोसीणवेलाए | आढत्तो ताव भुंजति जाव सूरत्थमणं, उवसंतो धम्मसद्धिओ य । तत्थ गच्छे चत्तारि खमगा-चाउमासितखमतो
तेमासिय० दोमासिय० एगमासितो । रत्तिं देवया वंदिया आगता, एक्कमासितो बारमूले, तदणु दोमासितो, तदणु१० तेमासितो, तदणु चाउम्मासितो, पंचमओ खंडतो, ते वोलेउं खुडओ वंदितो । खमगा रुट्ठा । निग्गच्छंती चाउमा- १०
सितेण वत्थंते घेत्तुं भणिता-कडपूयणे ! तवस्सिणो न वंदसि ? दोसीणविद्धंसणं वंदसि । सा भणति-भावखमगं |वंदामि, ण पूया-सक्कारमाणिणो। ते वेगंतेण सामरिसिता। देवता चेल्लगरक्खणत्थं पडिचोयणत्थं च सण्णिहिता चेव । बितियदिवसे चेल्लओ दोसीणमाणेतुमालोएत्ता चाउम्मासितं णिमंतेति । तेसिं तदिवसं पारणगाणि, तेण पडिगहगे से निढूँढं । मिच्छा दुक्कडं, तुम मते खेलमल्लतो ण दिण्णो त्ति । तमणेण उप्परातो खेलमल्लए छूढं । एवं तेमासिय-दोमासिएहिं जाव मासिएण अ । फेडेता कुसणियलंबणं गेण्हंतो खमएहिं हत्थे गहितो। तस्स चेलगस्स | अदीणस्स विसुद्धपरिणामस्स केवलमुप्पण्णं । देवया भणति-कोधाभिभूता कहं तुम्भे वंदियव्वा ? । [ताहे
१ प्रतीपम् ॥ २ दोषीनवेलायाः-प्रथमालिकाभोजनाद् आरब्धः तावत् ॥ ३ धम्मसंठिओ य वृद्धविवरणे ॥ ४क्षपकाः-तपखिनः ॥ ५क्षुल्लकः ॥ ६ तेऽप्येकान्तेन सामर्षिताः ॥ ७ निष्ठयूतम् ॥ ८ मया खेलमल्लकः ॥ ९क्षिप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org