________________
पढम
मच्छाणं । सो णउलओ जेण मच्छेण गिलितो सो मारिओ मच्छिएण, हट्टे विकायमाणो तीए गहितो । घरे तिचु- फालिंतीए [णउलओ] दिट्ठो । सव्वेसिं च चक्टुं हरिऊणं उच्छंगे छूढो कहमवि थेरीए दिट्ठो । पुच्छिया य-किं ण्णिजुयं एतं ? । गृहंतीए घेत्तुमभिप्पायंती थेरी असिएणं मम्मत्थाणे पहता मता य । भाउएहिं पडंती दिट्ठा, चेडियसंभ
प्फियदसका- मक्खलितो णउलओ [वि] । 'इमो सो अणत्थो' त्ति थेरिं सक्कारेऊणं चडीए दाउं पव्वइया ॥
ज्झयणं लियसुतं तेहिं दव्वातो अवातो कतो, थेरीए ण कओ । एवमत्थजातस्स कारणगहितस्स अवाओ करणीओ, विणास-12
* कारणमिह परलोए य एतं ति । एतं दव्वओ आहरणं ॥ ॥२१॥
खेत्तावाते-जो जतो खेत्तातो सावातातो अवक्कमति, जहा दसारा मधुरातो जरासंधभएण बारवतिं गता । एवं साधुणा वि असिवादिनित्थरणत्थं खेत्तावादो कातव्यो ।
कालावाते-जहा दीवायणेण बारवती कालपरिमाणेण मुक्का तहा “संवैच्छरबारसरण होहिति०" AI[ओघनि० भा० गा० १५] गाहा, सकाल एव अवातो कातव्यो ।
भावावाए उदाहरणं-एक्को खमतो चेल्लएण सह वासारत्ते भिक्खस्स हिंडति । तेण मंडुक्कलिता मारिता । चेलगं पडिचोएंतं भणति-चिरमता । रतिं आवस्सए अणालोएंतो चेल्लएण 'आलोएहि मंडुक्कलिय' ति भणिए रुट्ठो का खेलमल्लगं घेत्तुमुद्धातितो खंभस्स अंसीए वेगावडितो मतो जोतिसिएसु उववण्णो । चइत्ता दिट्ठीविसंकुले दिट्ठीविसो
जातो। तत्थ समीवणगरे रायपुत्तो सप्पेण खतितो । वालग्गाहिणा मंतेहिं मंडलं पवेसित्ता भणिता-जेण खइतो सो ३० अच्छतु, सेसा गच्छंतु । गतेसु एको ठितो। अंगाररासिं समीवे काउं भणितो-विसं पडिपिब अग्गि वा पविस । ॥२१॥
Bedogo
१क्षेत्रापायः कर्तव्यः ॥ २"संवच्छरबारसएण होहिइ असिवं ति तो तओ जिंति । सुत्तत्थं कुवंता अइसयमाईहिं नाऊणं ॥ | इति पूर्णा गाथा ॥ ३ गृहीत्वा उद्धावितः स्तम्भस्य अख्या वेगापतितः ॥ ४ दृष्टिविषाः-नागजातिविशेषः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org