SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ द०का० ६ एगट्ठिता गता । तं उदाहरणं दुविहं चरितं कप्पितं च । चरितं - केणति अणुभूतं दितत्तेण उवदंसिज्जति । कप्पितं - असन्भूतमवि अत्थसाहणत्थमुपपादिज्जति । इदमवि जह तुब्भे तह अम्हे तुमे वि य होहिहा जहा अम्हे । अप्पाहेति पडतं पंडुयपत्तं किसलयाणं ॥ १ ॥ [ उत्त० नि० गा० ३०८ अनुयो० पत्र २३२] एतं कप्पियं । एत्थ एक्वेक्कं चउव्विहं ॥ २४ ॥ तत्थ गाहाचरितं च केपितं या दुविहं तत्तो चउव्विहेक्केकं । आहरणे तद्देसे तद्दोसे चेवण्णा से || २५ || चरितं च कप्पितं च । चउव्विहमेव, तं० - आहरणे आहरणतसे आहरणतद्दोसे उवण्णासोवणए । एतेसिं पि एक्केकं चरित -कप्पितभेदेण दुविहं ॥ २५ ॥ आहरणं ति दारं, तं चउव्विहं, तं० - अवाते उवाते ठवणाकम्मे पडुप्पण्णविणासि । अवाए वि चउव्विहे, तं०-दव्व-खेत्त-काल- भावावाए । तत्थ दव्वावाए उदाहरणं - मालवगाओ दोहिं भाउगेहिं सुरहं गंतूण सौहस्सितो णउलतो विढत्तो । ते सग्गामं पहाविता तं वारएण वहंति । जस्स हत्थे भवति सो इयरं चिंतेति 'घाएमि' त्ति । चिंतेंति ण य अज्झवस्संति । सग्गामब्भासं पत्ता दहतडं पादपक्खालणमुवगता । जेण इतरस्स पेच्छंतस्स सहसा दहे १५ पक्खित्तो । कणीयसो संभंतो भणति - किं ते कतं ? । जेण साहिप्पायो कहिओ । इतरो भणति - मम वि एस चैव अभिप्पातो आसि, सुड्डु कतं । घरं गताण सागतक्कियं काऊण माताए तेसिं भगिणी कुमारिया वीहिं पेसिता १ उपपाद्यते ॥ २ कप्पियं वा दु° खं० ॥ ३ साहस्रिकः - सहस्ररूप्यकपरिमितः ॥ ४ अध्यवस्यन्ति - प्रवर्त्तन्ते ॥ ५ स्वाभिप्रायः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600152
Book TitleDasakaliya Suttam
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrut Granth Parishad
Publication Year1973
Total Pages552
LanguageSanskrit
ClassificationManuscript & agam_dashvaikalik
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy